SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३७ हैमनूतनलघुप्रक्रिया भवति । सख्या, सख्ये । केवलेति किम् ? सुसखिना । सुसखये ॥ खितिखीतीय उर । १।४।३६॥ खि-ति-खी-तीएतत्सम्बन्धिन इवर्णस्थानाद् यकारात्परयोः ङसिङसोः स्थाने उरादेशो भवति । सख्युः । सुसखे ॥ केवलसखिपतेरौः। १।४।२६॥ केवलाभ्यां सखिपतिभ्यामिदन्ताभ्यां परस्य ः स्थाने औ इत्यादेशो भवति । सख्यौ । सुसखौ । शेष मुनिवत् । पत्या, पत्ये, पत्युः । पत्यौ । शेषं मुनिवत् । केवलेत्येव । मुनिपतिना, मुनिपतेः। मुनिपतौ । सर्व मुनिवदेव । द्विशब्दो नित्यं द्विवचनान्तः ॥ आदेरः । २।४।४१॥ द्विशब्दान्तं यावत् त्यदादी नाम: न्त्यस्य स्वसम्बन्धिनि स्यादौ तसादौ च परे अकारादेशो भवति । द्वौ, द्वाभ्याम् , द्वयोः । स्वसम्बन्धिनीति किम् ? प्रियद्विः । शेषं मुनिवत् । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः, त्रीन् , त्रिभिः, त्रिभ्यः॥ वेस्त्रयः । ॥४॥३४॥ आमः सम्बन्धिनस्त्रिशब्दस्य त्रयादेशो भबति ॥ अनेकवर्णः सर्वस्य । ७।४।१०७॥ अनेकवर्ण आदेशः षष्ठ्या निर्दिष्टस्य सर्वस्य स्थाने भवति । त्रयाणाम् । आमः १-ङित्यदित्यस्य न ना ङिदेदिति निषेधे इवर्णादेरिति यादेशे पश्चादुर ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy