SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया ५४९ पम् । धेन्वनडुहौ । वाक् च मनश्च वामैनसम् । अहश्च रात्रिश्व अहोरात्रः । रात्रिश्च दिवा च त्रिन्दिवम् । नक्तं च दिवा च नक्तन्दिवम् । अहश्च दिवा च अहर्दिवम् । ऊरू च अष्ठीवन्तौ च उर्वष्ठीम् । निपातनादन्त्यस्वरादिलोपः । पादौ च अष्ठीवन्तौ च पष्ठीवम् । अत्र पद्भावोऽपि । अक्षिणी च भ्रुवौ चाक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । चवर्गदहः समाहारे | ७|३|१८|| चवर्गदकारषकारहकारान्तात् समाहारद्वन्द्वाद अत्समासान्तो भवति । वाक् च त्वक् च वाक्त्वचम् । वाक् च समुच्च वाक्संमुच्छम् । श्रीजम् । सम्पद्विपर्दम् । वाकू च त्विट् च वक्त्विषम् । छत्रं चोपानहौ च छत्रोपानहम् । इतरेतरयोगे तु वाक्त्वचौ 9 ५- उदन्तं प्राक्, समाहारे तु हान्तत्वेनैव सिद्धम् । ६ - अल्पस्वरम् प्राक् । पदत्वाच्च इति कः, धुटस्तृतीयः तृतीयस्येति पञ्चमः, इतरेतरयोगद्वन्द्वे परपदलिङ्गता समाहारे क्लीबता वा । ७-स्वरादि प्राक्, पदत्वेऽरीति प्रतिवादतिरुः घोषवतीत्युः, ओत्वम्, रात्रान्तत्वात्पुंस्त्वम् । ८- इदन्तंप्राक्, पूर्वपदस्य मोऽन्तो निपातनात् तौ मुम इत्यनुनासिकः, क्लिब - त्वाद् ह्रस्वः । ९ - रो लुपीति रः । १० - उदन्तं प्राकू, प्राण्यङ्गम् । ११प्राण्यङ्गम्, अल्पस्वरं प्राक् । १२ - प्राण्यङ्गम् इदन्तं प्राकू, भ्रुश्नोरित्युव् । १- अर्च्यम्, समाहारकत्वम् एवमग्रेऽपि । चज इति कः घुटस्तृतीयोऽघोषे प्रथमः | २ - अर्च्यम्, उच्छधातुस्तुदादिः, सम्पूर्वादस्मात् क्विप् । छकारस्य पदस्येति लोपः समुच् । ३ - अर्च्यम् । ४ अर्यम् । ५ - अर्च्चम् । ६ -अर्थम् । , , ३४ ›
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy