________________
हैमनूतनलघुप्रकिया
५४७
घरबिम्बम् बिम्बाधरः श्रोष्ठबिम्बम् बिम्बोष्ठे इत्यादि । धर्मार्थादिषु द्वन्द्वे |१| ३ | १५९ ।। धर्मार्थादौ द्वन्द्वे समासे प्राप्तपूर्वनिपातं वा पूर्वं निपतति । धर्मार्थी, अर्थधम । कामार्थी, अर्थकामौ । शब्दार्थो अर्थशब्दौ । आदयन्तौ, अन्तादी । गुणवृद्धी, वृद्धिगुणौ । दीर्घलघू, 'लघुदीर्घौ । तपःश्रुते श्रुतपसी इत्यादि । आकृतिगणोऽयम् । वसन्तग्रीष्म, ग्रीष्मवसन्तौ इत्यादि ।
लध्वक्षरासखीदुत्स्वराद्यदल्पस्वराचर्यमेकम् | ३ | १११६० ॥ लध्वक्षरं सखिवर्जितेकारोकारान्तं स्त्रराद्यकारान्तमल्पस्वरम् - अर्च्यवाचि च शब्दरूपं द्वन्द्वे समासे पूर्व निफ्तति, यत्र चानेकसम्भवस्तत्रैकमेव । क्रमश उदाहरणानि - तिलेमाषम्, पतिसुतौ स्वादुतिक्तौ । सखि - वर्जनादनियमः सखिसुतौ सुतसखायौ | स्पर्धे परमेव"व्रीहियवौ । इदुतोः स्पर्धे यथेष्टम् - पतिवस वसुपती । शस्त्रम् | स्पर्धे परमेव-उष्ट्रखरम् । प्लÃन्यग्रोधी । वार्थी ॥ श्रद्धामेधे दोक्षातपसी ।
"
ง
- बौष्ठौताबित्यल्डक् । ५- परत्वात्स्वराद्यदन्तस्य नित्यं प्राप्तिः । ६-लध्वक्षरस्य प्रात्रिः । ७- अर्च्यस्य प्राप्तिः । ८-अल्पस्वरस्य प्राप्तिः । ९ – धान्यविकल्पः लध्वक्षरस्य प्राक्प्रयोगः । १०- सख्युरित इत्यैत् आयादेशः ११ - इतरेतरयोगः सूत्रनिर्देशषमेव परमसिह मोध्यम् । १२- स्वरादन्तस्य प्राक्प्रयोगः १ २३-लध्वक्षर तिस्वरादन्तः परः । १४-१५-अल्पस्वरः प्राक् । १६-१० - अस्य प्राप्रयोगः ।