SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ५०२, . हैमनूतनलघुप्रक्रिया प्रत्ययान्तेन नाम्ना न समस्यते । भवतः शायिकी । शेषे - षष्ठ्यां सम्बन्धमात्रविवक्षायां तु स्यादेवेति बोध्यम् । कर्मजा तृचा च ।३।११८३॥ कर्मणि विहिता या षष्ठी तदन्तं नाम कर्तृविहिताऽकप्रत्ययान्तेन तृजन्तेन च नाम्ना न समस्यते । ओदनस्य भोजकः । भुवो भर्ता । तृतीयायाम् ।३।११८४॥ कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालकेन । कर्तरि षष्ठ्यां सत्यां भवति-साध्विदं शब्दानुशासनमाचार्यस्य । गोदोहो गोपालकेनेत्यादौ तु शेषषष्ठ्या समासो बोध्यः ॥ याजकादिभिः ।३।११७८॥ षष्ठ्यन्तं नाम याजक इत्येवमादिभिर्नामभिः समस्यते, स तत्पुरुषः । ब्रामणानां याजको ब्राह्मणयाजकः। एवं गुरुपूजकः । आकृतिगणोऽयम् । तेन तुल्यार्थैरपि-गुरुसमः, पितृतुल्य इत्यादि । तथातीर्थकर्ता, भूभर्तेत्यादि। सर्वपश्चादादयः ।३।१।१८०॥ सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवः स्युः। सर्वेषां पश्चात्सर्वपश्चात्पदं १०-कर्तरि षष्ठी कृद्योगे। ११-कर्मणि षष्ठी कृद्योगे । १२ द्विहेतोरिति षष्ठी विकल्पे कर्तरि तृतीया । १३-कर्मणि षष्ठी कृद्योगे । १-तुल्यार्थैरिति षष्ठी । २-कर्मणि षष्ठी । AM
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy