SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ . . ... हैमनूतनलघुप्रक्रियाला साधुर्भवति । शतात्परे परैःशताः, सहस्रात्परें पर सहस्राः, लक्षात् लक्षाया वा परे परोलक्षाः । परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् । यद्वा परशब्दसमानार्थः परस् शब्दः, शतात् परः । एवमग्रेऽपि ॥ .... . षष्ठ्य यन्ताच्छेषे ।३।१।७६॥ शेषे या षष्ठी तदन्तं नाम नाम्ना समस्यते, स तत्पुरुषः । न चेत्स शेषो यत्नाद् भवति । राज्ञः पुरुषो राजपुरुषः । सापेक्षमसमर्थम् । ऋदस्य राजः पुरुषः, अत्रासामर्थ्यान्न भवति । सापेक्षत्वेऽपि गमक: त्वाद् भवति । देवदत्तस्य गुरुकुलम् । अयत्नादिति किम् ? मातुः स्मृतम् । शासनस्य भद्रं भूयादित्यादौ वनभिधानान्न समासः। कृति ३३१७७॥ कृत्प्रत्ययनिमित्ता या षष्ठी तदन्तं नाम नाम्ना कृदन्तेन समस्यते, स तत्सुरुषः । गणधरस्योक्तिर्गणधरोक्तिः। कर्तरीति षष्ठी। तत्त्वानामनुचिन्तनं तत्त्वानुचिन्तनम् ॥ न कर्तरि ।३।११८२॥ कर्तृविहितषष्ठ्यन्तं नाम अक१२-नामसिदिति पदत्वे रुत्वे शषस इति पक्षे विसर्गः। दिक् शब्दयोगे पञ्चमी । १-नामसिदिति पदत्वे नाम्नो न इति नलोषः । २- अत्र राज्ञो विशेषणाशे आकाङ्क्षा । ३-इष्टार्थ बोधात् । ४-२-शेषे षष्टी । ६-शेषषष्ठ्यर्थ . व्याप्यस्य स्मृत्यर्थयोगे वा कर्मसंज्ञेति यत्नः । ७-शेषे षष्ठी । सा च सिद्धैवेति न यत्नजा । ८-इष्टार्थाबोधात् । ९-कर्मणि षष्ठी कृद्योगे । :
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy