SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३४ हैमनूतनलघुप्रक्रिया वा स्युः । दतः, दन्तान् । दता, दन्तेन । दयाम् , दन्ताभ्याम् । दद्भ्यः, दन्तेभ्यः। दताम् , दन्तानाम् । दत्सु, दन्तेष्वित्यादि । पदः, पादान् । पदा, पादेन । पद्भ्याम् , पादाभ्यामित्यादि ॥ ___अनोऽस्य । २।१।१०८॥ अनोऽकारस्य डीप्रत्यये स्याद्यघुट्स्वरादौ च परे लुग् भवति । यूष्णः, यूषान् । यूष्णा, यूषेण ॥ नाम्नो नोऽनहः। ॥११९१॥ पदान्ते वर्तमानस्य अनशब्दवर्जितस्य नाम्नो नकारस्य लुग् भवति । गृषभ्याम् यूषाभ्याम् ॥ ई जौ वा । २।१११०९॥ अनोऽकारस्य ईकारे डौ च लुग्वा भवति । गृष्णि, यूषणि यूषे । इत्यदन्ताः । - विश्वपाः, विश्वपौ, विश्वपाः। विश्वपाम् ॥ __लुगातोऽनापः। २।१॥१०७॥ आप वर्जितस्याकारस्य डीप्रत्यये स्याद्यघुट्स्वरादौ च लग् भवति। विश्वपः, विश्वपा, विश्वपाभ्याम् । हे विश्वपाः । हाहः हाहाभ्याम् । एवमन्येऽ प्यादन्ताः पुल्लिङ्गाः । मुनिः॥ ... इदुतोऽस्त्रेरीदूत् । १।४।२१॥ स्त्रीशब्दवर्जस्येदन्त १-नाम सिदिति पदत्वे तृतीयत्वम् । २-रवर्णादिति णः । ३-नाम सिदयिति पदत्वेन लोपः । आत्वं तु न, नलोपासत्त्वादिति बोध्यम् ॥ ४-हाहाशब्दः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy