SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ऊनार्थपूर्वाद्यैः ।३.१६७॥ तृतीयान्तं नाम ऊनाथैः पूर्वादिभिश्च नामभिः समस्यते, स तत्पुरुषः । माषेणोनं माषोनं, कार्षापणम् । मासेन पूर्वो मांसपूर्वः। पूर्व अवर सदृश सम कलह निपुण मिश्र श्लक्ष्ण इति पूर्वादयः । आकृतिगणोऽयम् । तेन धान्येनार्थों धान्यार्थः, एकेन द्रव्यवत्वमेकद्रव्यवत्वमित्यादि सिद्धम् । कारकं कृता ।३।११६८॥ कर्तृकरणरूपं तृतीयान्तं कृदन्तेन नाम्ना समस्यते, स तत्पुरुषः । आत्मना कृतम् आत्मकृतं, परकृतम् । कृत्सगतिकारकस्याऽपि । ननिर्भिन्नो नखनिभिन्नः, चैत्रेण नखनिभिन्नश्चैत्रनखनिर्मिन्नः । बहुलाधिकारात् क्तवतुना क्त्वया तव्यानीयाभ्यां चानेन समासो न भवति । दात्रेण लूनवानित्यादि । चतुर्थी प्रकृत्या ३१७०॥ चतुर्थ्यन्तं विकृतिवाचि नाम परिणामिकारणवाचिना नाम्ना समस्यते स तत्पुरुषः । यूपाय दारु यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली । ४-य दैरिति तृतीया । कृत्वेत्याद्यध्याहारेण . वा ।। ५-हेतौ भवत्याद्यध्याहारेण करणे वा तृतीया । एवमन्यत्राऽप्यूह्यम् । ६-नामसिदिति पदत्वे नाम्नो न इति नलोपः ७-करणे तृतीया । नख मिस् निर्मिन्न इति स्याद्युत्पत्तेः प्राक् समास इति वचनात् । ८-करणे तृतीया । दात्र टी लनवत् सि। १-तादर्थे चतुर्थी । २-तोदय चतुर्थी ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy