________________
४२८ . हैमनूतनलघुप्रक्रिया तत्पुरुषः । मुहूर्त सुखं मुहूर्तसुखम् ।।
श्रितादिभिः ।३।१।६२॥ द्वितीयान्तं नाम श्रितादिभिर्नामभिः समस्यते, स तत्पुरुषः। धर्म श्रितो . धर्मश्रितः। श्रित अतीत पतित गत अत्यस्त प्राप्त आपन
गमिन् गामिन् आगामिन् इति श्रितादयः । आकृतिगयोऽयम् , तेन मुखमिच्छुः मुखेच्छुरित्यादि सिद्धम् ।
*प्राप्तापन्नी तयाच १६३॥ प्राप्तापन्नौ प्रथमान्तौं द्वितीयान्तेन नाम्ना समस्यते स तत्पुरुषः, तत्सन्नियोगे च स्त्रियां प्राप्तापन्नयोराकारस्य अकारो भवति । प्राप्त आपन्नो वा “जीविकां प्राप्तजीविकः, आपन्नजीविकः। प्राप्ता जीविकां प्राप्तजीविका, आपजीविका । श्रितादित्वाच्च जीविकां प्राप्तो जीविकाप्राप्त इत्येवमादिप्रयोगोऽपि ।
तृतीया तस्कृतैः ॥३॥१॥६५॥ तृतीयान्तं नाम तृतीयान्नार्थकृतैर्गुणवचनैर्नामभिः समस्यते स तत्पुरुषः । बकुलया कृतः खण्डः शङ्कुलाखण्डश्चैत्रेण । अणा काण इत्यादौ कृतत्वविवक्षायां समासोऽन्यथा नेति बोध्यम् ।
८-कालापारिति द्वितीया । ९-कर्मणि द्वितीया, प्रथमोक्तं प्राक् ।
१ मुख धुलि। कर्मणि द्वितीया। १-गोश्चान्त इति स्वः । २-करणे तृतीया । ३-यभेदैरिति तृतीया ।