________________
-
हैमनूतनलघुप्रक्रिया नर्थकं वचः। नबोऽन्यत्र वा कच् । अपकृष्टोऽर्थोऽस्याऽपार्थम् , अपार्थकं वचः॥
न नाम्निः ।७।३।१७६॥ संज्ञायां विषये कच् समासान्तो न भवति । विश्वानि यशांसि यस्य विश्वयशाः। एवं नामा पुरुषः । पद्मस्येव श्रीर्यस्याः सा पद्मश्रीः, एवंनाम्नी स्त्री ॥
ईयसोः १७।३।१७७।। ईयस्वन्तात् समासात् कच समासान्तो न भवति । बहूनि श्रेयांसि यस्य बहुश्रेयान् । नामग्रहणे लिङ्गविशिष्टस्यापि । बव्यः श्रेयस्योऽस्य बहुश्रेयसी । ईयो बहुव्रीडाविति पर्युदासान्न हस्वः ॥
सहात्तुल्ययोगे १७।१।१७०॥ तुल्ययोगे यः सहशब्दस्तदादेबहुव्रीहे: कच् समासान्तो न भवति । सपुत्र आगतः । विद्यमाने तु भवत्येव-सह विद्यमानं कर्मास्य सकर्मकः ॥ - भ्रातुः स्तुतौ ७।३।१७९। भ्रात्रन्ताद् बहुव्रीहे: कच् न भवति प्रशंसायां गम्यायाम् । सुभ्राता ॥ ६-अन् इति सूत्रे निर्देशाद् हस्वादिति न द्वित्वम् । ७-सर्वादेः प्राकप्रयोगः । अभ्वादेरिति दीर्घः । ८-उष्टमुखादिः । ९-ऋदुदित इति नोऽन्तः, स्महतोः । १०-संख्यायाः प्राक्प्रयोगः, पर्युदासाद् गोश्चान्त इति न प्रवर्तते । इति बहुव्रीहिसमासः।