________________
हैमनूतनलघुप्रक्रिया
४८५ प्रत्यये ।२।३।६॥ अनव्ययस्य यो रेफस्तस्य प्रत्ययविषयेषु कखपफेषु सो भवति । व्यूढम् उरोऽस्य व्यूढोरस्कैः । पाशकल्पक काम्येष्वेवेच्छन्ति ।
नामिनस्तयोः षः ।२।३८॥ पाशकल्पककाम्येषु प्रत्ययेषु परेषु नामिन उत्तरस्य रेफस्य षकार आदेशो भवति । प्रियसर्पिष्कः, प्रियमधुकः, प्रिया उपानद् यस्य प्रियोपानकः । प्रियशालिकः॥
पुमनडुन्नौपयोलक्ष्म्या एकत्वे ।७।३।१७३॥ एकस्वविषये पुम्स् अनड्डह् नौ पयस् लक्ष्मी इत्येते शब्दाश्चे. तदन्ताद् बहुव्रीहेः कच् समासान्तो भवति । प्रियः पुमानस्य प्रियपुंस्कः । प्रियोऽनड्वानस्य प्रियानडुत्कः । प्रिया नौरस्य प्रियनौकः, प्रिययस्कः, प्रियलक्ष्मीकः॥
नत्रोऽर्थात् ७।३।१७४॥ नत्रः परो योऽर्थशब्दस्तदन्ताद् बहुव्रीहेः कच् समासान्तो भवति ॥
अन् स्वरे ।३।२।१२९॥ नत्रः स्वरादावुत्तरपदे परेऽन् इत्ययमादेशो भवति । न=अविद्यमानोऽर्थोऽस्या१-तान्तस्य पूर्वप्रयोगः, नामसिदिति पदत्वाद् रुः । २-प्रियः, नामेतिपदत्वाट्ठः । ३-परत इति पुंवत् । प्रियः। नामेति पदत्वान्नहाहोरिति घः, प्रथमः । ४-प्रियः । नामेति पदत्वात् पदस्येति सलोपः । पुमोऽशिटीति रः । पुंस इति सः । ५-प्रियः । पदत्वाद् रुः । प्रत्यय इति सः । ।