________________
हैमनूतनलघुप्रक्रिया भवति । शोभनौ पादावस्य सुपात् । द्वौ पादावस्य द्विपात् ।
यस्वरे पादः पदणिक्यघुटि ।२।१।१०२॥ पादन्तस्य नाम्नो णिक्यघुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे पदित्ययमादेशो भवति । स्त्रियां सुपदी सुपात् । एवमन्यत्र ॥
वयसि दन्तस्य दत ७।३।१५१॥ सुपूर्वस्य संख्यापूर्वस्य च बहुव्रीहौ वयसि गम्यमाने दन्तशब्दस्य दत इत्ययमादेशः समासान्तो भवति । ऋकार इत् याद्यर्थः। सुजाता दन्ता अस्य सुदैन् बालः, सुदंती कुमारी । एवं द्विदन् , द्विदती ॥
जायाया जानिः ७३।१६४॥ जायाशब्दस्य बहुव्रीहौ जानिरित्ययमादेशः समासान्तो भवति । युवतिर्जाया यस्य युवजानिः। भूाया यस्य भूजानिः॥
स्त्रियाभूधसो न् ।७।३।१६९॥ ऊधस् शब्दस्य बहुव्रीहौ स्त्रियां नकारादेशः समासान्तो भवति । 'षष्ठ्या अन्तस्य' । कुण्ड मिव ऊधोऽस्याः कुण्डोध्नी । घटोनी ॥
समानस्य धर्मादिषु ।३।२।१४९॥ समानन्दस्य ३-वा पाद इति वा ङीः । ४-ऋदुदित इति नोन्तः । सिलीषः, संयोगान्तलोपः। ५-अधातूदित इति डीः । १-पुंक्त् । नामसिदिति पदत्वान्नाम्नो न इति नकारलुक् । २-अन्त्यस्य नकारादेशः । स्त्रियां • नृत इति डीः । अनोऽस्येत्यलुक् ।