________________
૪૮૨
है मनूतन लघुप्रक्रिया शोभना गन्धा गन्धद्रव्याण्यस्य सुगन्ध सुगन्ध आपणिकः । इदिति तकार उच्चारणार्थः ॥
4
assगन्तौ ||३|१४५ || स्वादिभ्यः पर आगन्तौ गुणे यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरत् समासान्तो वा भवति । पूतिः गन्धोऽस्य पूतिगन्धि पूतिगन्धं वा जलम् ॥
वाऽल्पे | ७|३|१४६ || अल्पेऽर्थे यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरित्समासान्तो वा भवति । वपस्य गन्धोमात्राऽस्मिन् सूपगन्धि सूपगन्धं वा भोजनम् । उष्ट्रमुखादित्वाद् बहुव्रीहिर्व्यधिकरणबहुव्रीहिर्वा ॥
वोपमानात् |७|३|१४७॥ उपमानात्परो यो गन्धशब्दस्तदन्ताद् बहुव्रीहेरित् समासान्तो वा भवति । उत्पलस्येव गन्धोऽस्य उत्पलेगन्धि उत्पलगन्धं वा मुखम् ॥ पात्पादस्याsहस्त्यादेः | ७|३ | १४८ || हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य बहुव्रीहौ पादित्ययमादेशः समासान्तो भवति । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहत्यादेरिति किम् ? हस्तिन इव पादावस्य हस्तिपादः | अजपादः ॥
सुसंख्यात् | ७|३|१५० ॥ सुपूर्वस्य संख्यापूर्वस्य चपदस्य बहुवीst पादित्ययमादेशः समासान्तो १ - उष्ट्रमुखादिः । २- पदस्ये नाम्नो न इति नलोपः ।