SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ૪૮૨ है मनूतन लघुप्रक्रिया शोभना गन्धा गन्धद्रव्याण्यस्य सुगन्ध सुगन्ध आपणिकः । इदिति तकार उच्चारणार्थः ॥ 4 assगन्तौ ||३|१४५ || स्वादिभ्यः पर आगन्तौ गुणे यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरत् समासान्तो वा भवति । पूतिः गन्धोऽस्य पूतिगन्धि पूतिगन्धं वा जलम् ॥ वाऽल्पे | ७|३|१४६ || अल्पेऽर्थे यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरित्समासान्तो वा भवति । वपस्य गन्धोमात्राऽस्मिन् सूपगन्धि सूपगन्धं वा भोजनम् । उष्ट्रमुखादित्वाद् बहुव्रीहिर्व्यधिकरणबहुव्रीहिर्वा ॥ वोपमानात् |७|३|१४७॥ उपमानात्परो यो गन्धशब्दस्तदन्ताद् बहुव्रीहेरित् समासान्तो वा भवति । उत्पलस्येव गन्धोऽस्य उत्पलेगन्धि उत्पलगन्धं वा मुखम् ॥ पात्पादस्याsहस्त्यादेः | ७|३ | १४८ || हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य बहुव्रीहौ पादित्ययमादेशः समासान्तो भवति । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहत्यादेरिति किम् ? हस्तिन इव पादावस्य हस्तिपादः | अजपादः ॥ सुसंख्यात् | ७|३|१५० ॥ सुपूर्वस्य संख्यापूर्वस्य चपदस्य बहुवीst पादित्ययमादेशः समासान्तो १ - उष्ट्रमुखादिः । २- पदस्ये नाम्नो न इति नलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy