SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४७९ मानिनि तु-आत्मानं दीर्घकेशी मन्यते सा दीर्घकेशैमानिनी। नामग्रहणे लिङ्गविशिष्टस्यापि ध्येयम् ॥ पूरणीभ्यस्तत्प्राधान्येऽप् ७।३।१३०॥ पूरणप्रत्ययान्तो यः स्त्रीलिङ्गशब्दस्तदन्ताद् बहुव्रीहेरप्समासान्तो भवति पूरण्याः प्राधान्ये । अत्र समासेनाभिधीयमानोऽर्थः प्रधानम् । कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः। अत्र रात्रयः समासार्थः, तासु पञ्चम्यपि रात्रित्वेनानुप्रविष्टेति पूरणीप्राधान्यम् ॥ तद्धिताककोपान्त्यपूरण्याख्याः ३२॥५४॥ तद्धितप्रत्ययस्याऽकप्रत्ययस्य च यः कः स उपान्त्यो यासां ताश्च पूरणीप्रत्ययान्ताश्च संज्ञारूपाश्च परतः खियः पुंक्म भवन्ति । मद्रिकाभार्या यस्य मद्रिकौमार्यः, कारिकाभार्यः, द्वितीया भार्या यस्य स द्वितीयाभाय:, दत्ता भार्या यस्य स दत्ताभार्यः ॥ ___ नसुव्युपत्रेश्चतुरा।३१३१॥ नम् मुवि उप त्रि इत्येतेभ्यः परो यश्चतुर्गन्दस्तदन्ताद् बहुव्रीहेरप्रत्ययः १०-मन्याण्णिन् , स्त्रियां नान्तत्वाङीः । क्यङ्मानीति पुंवत् । १-पूरणाथै मटि स्त्रियां टित्वान्न । २-अपि अधणेवर्णस्वतीयवस्लोपः । स्त्रियामा । नाऽप्रियाशाविति पुरवनिवधा भवेऽर्थे जिमनादिति का, खियामाप , अस्यापतात त्या ४-कृपातीर्णक नियामाप् , इत्वम् । ५-पूरणे तीयः, लियामा । ६-संपा। . . .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy