SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलमुमकिया न सप्तमीन्दादिभ्यः ३३११५५|| इन्द्रादेः प्रहरणवाचिनश्च शब्दात् पूर्व सप्तम्यन्तं न निपतति बहुव्रीहौ । इन्दुमौलौ यस्य स ईन्दुमौलिः । चक्रपाणिः, वज्रहस्तः। नामेनाम्नि ७३१३४॥ नामिशब्दान्ताद् बहुव्रीहेरए समासान्तो भवति संज्ञायाम् । पचं नाभावस्य पद्मनाभः । ऊर्णनाभः । गड्वादिभ्यः ॥३॥१॥५६॥ गड्वादिभ्यः शन्देभ्यः सप्तम्यन्तं का पूर्व निपतति बहुत्रीहौ । कण्ठे स्थितो मडुरस्य कण्ठेगडः, गडकण्ठः । उष्ट्रमुखादित्वात्समासः । कण्ठे गडरस्येति व्यधिकरणबहुव्रीहिवा। व्यवस्थितविभाषेयम् । तेन वहेगडरित्येव । प्रियः शश१५७॥ प्रियशब्दो बहुव्रीही समासे पूर्व वा निपतति । प्रियं विश्वं यस्य स प्रियविश्वः, विश्वप्रियः ।। स्वाङ्गान् डीजीतिश्चामानिनि ३२॥५६॥ स्वाङ्गाद 'यो विहितो डीस्तदन्तो, जातिवाची च यः शब्दः परतः स्त्री स वन भवति मानिन् शब्दश्चेत्परो न भवति । दीर्घकेशी भाई यस्य स दीर्मकेशीभार्थः। कंठीमाः, मुद्रामार्यः। ४- सि मौखि औपत्र व्यकिरण पहुवीहिअब चैतभिषेध एवं छन् एति पतखिताका समासावयों, वर्णस्वेतीकारलोपः । ६-अमूर्षमस्तकादिति साम्यलुङ । ७-स्मङ्गानहींः । ८-चरणाचकरवाज्जतो डीः । गोश्चन्त इति हुस्वः । ९-जातावप्यजादित्वादाप् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy