________________
४६७ rxxxmamimire
४६७
हैमनूतनलघुप्रक्रिया स्तद्योगाद् देवतायां स्त्रियां वर्तमानाद् डीर्वा भवति तत्समि योगे आन् चान्तः। सूर्यस्य भार्या देवता सूर्याणी । सूर्या ।।
सूर्यामस्त्ययोरीये च रा८९॥ अनयोर्यकारस्य ङी प्रत्यये ईय प्रत्यये च लुग भवति । सूर्यस्य भार्या मानुषी सूरी ॥ .. आर्यक्षत्रियाद्वा ।।४।६६॥ आभ्यां स्त्रियां ङीर्वा भवति तत्सन्नियोगे आन् चान्तः। आर्याणी, आर्या, क्षत्रियाणी, क्षत्रिया ॥
यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे ।।४।६५॥ यवादिभ्यो नामभ्यः क्रमाद' दोषादौ गम्यमाने स्त्रियां डी भवति तत्सन्नियोगे आन चान्तः । दुष्टो यवो यवानी, यवनानां लिपिर्यवनानी । उर्वरण्यमरण्यानी । महद्धिम हिमानी ॥
यत्रो डायन् च वा ।।१६७॥ यत्प्रत्ययान्तात् स्त्रियां बेर्भवति तत्सलियोने डायन् चान्तो वा भवति ।
व्यन्जनात्तद्धितस्य सम॥ व्यञ्जनात्परस्य तद्धिवस्य यकारस्य ज्यां लुग् भवति । गार्गी, गाायणी।।
उतोऽप्राणिनश्चायुरज्ज्वादिभ्य उदारा७३॥ उका१-गर्गशब्दापत्ये यांनी बार यान्विशादिलोपः । गत्वम् । डायम् विकल्प ड्यामकारस्य लुक,