SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४६६ हैमलघुनूतनप्रक्रिया प्रष्टी, गणकी। धववाचकानां प्रष्ठादीनां दाम्पत्यसम्बन्धेन स्त्रियां वर्शमानता । पालकान्तवर्जनात् गोपालिका । ज्येष्ठस्य भार्या ज्येष्ठेत्यादिस्त्वजादिपाठात् ॥ मनो रोचवा ।।४१६॥ मनोधवनाम्नस्तयोगात् स्त्रियां वर्तमानाद् ङीर्वा भवति, तत्संनियोगे औकार ऐका. .रश्चान्तादेशो भवति । मनोर्भार्या मनावी, मनायी, मनुः॥ ____ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः ।२।४।६२॥ एभ्यो धवनामभ्यस्तयोगे स्त्रियां वर्तमानेभ्यो कीर्भवति तत्सन्नियोगेच आनन्त आगमो भवति । वरुणस्य भार्या वरुणानी, इन्द्राणीत्यादि। मातुलाचार्योपाध्यायावा ।।४।६३॥ एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो डीभवति तत्सन्नियोगे चानन्तो वा भवति। मातुलस्य भार्या मातुलानी, मातुली। शुश्मादीनाम् R॥ क्षुभ्ना इत्येवमादीनां नकारस्य मो भवति । अचार्यानी । आचार्यो, डीविकल्पे आचार्या । अत्र मते मानु त्यपि। उपाध्यायानी, उपाध्यायी, उपाध्याया। स्याका ६सूर्यन्दिाद् भवनाम्न मोपालामात्यो मामिलपि सहित अन्य स्कामशब्दाद् डीप्रत्यये आनागमे समानदीर्घः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy