________________
हैमनूतनलधुमक्रिया प्रत्ययो भवति ।राज्ञी, दण्डिनी, की, गन्त्री ॥ स्वसातिस्रश्चतस्रश्च ननान्दादुहिता तथा। यातामातेति सप्तैते स्वस्रादय उदाहृताः ॥१॥ .
अधातूदृदितः ।।४।२॥ धातुवर्जितो य उदित ऋदिच्च प्रत्ययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां वर्तमानात् ङीः प्रत्ययो भवति भवन्ती, पचन्ती, भवती ॥
अश्वः ।।४।३॥ अश्वन्तान्नाम्नः स्त्रियां डीभवति । प्राची, उदीची ॥
मनः ।२।४।१४॥ मन्नन्तानाम्नः स्त्रियां डी ने भवति । सीमा ॥
स्वराघोषाद वनोरश्च ।।४।४॥ वन इति वन् क्वनिपवनिपां सामान्येन ग्रहणम् । अकारान्तात् स्वरान्तादघोषान्ताच्च यो-विहितो वन् प्रत्ययस्तदन्तात् स्त्रियां डीभवति वनोऽन्तस्य च तत्सन्नियोगे रो भवति । सहकृत्वरी शेवरी।
गौरादिभ्यो. मुख्यान्डीः ।।४।१९॥ गौरादेगणान्मुख्यात स्त्रियां कीः प्रत्ययो भवति ।
-
-
४-अनोऽस्येत्यकारलुकि तवर्गस्येति ञः । ५-श्यशव इत्यन्तादेशः । ६-भवतुशब्दः - सर्वादिरुदित् । ७-अच्च प्राग्दीर्घच । ८-उदच उदीच । १-सहराजेति क्वनिप् । २-शधातोर्वन् ।