SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलधुमक्रिया प्रत्ययो भवति ।राज्ञी, दण्डिनी, की, गन्त्री ॥ स्वसातिस्रश्चतस्रश्च ननान्दादुहिता तथा। यातामातेति सप्तैते स्वस्रादय उदाहृताः ॥१॥ . अधातूदृदितः ।।४।२॥ धातुवर्जितो य उदित ऋदिच्च प्रत्ययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां वर्तमानात् ङीः प्रत्ययो भवति भवन्ती, पचन्ती, भवती ॥ अश्वः ।।४।३॥ अश्वन्तान्नाम्नः स्त्रियां डीभवति । प्राची, उदीची ॥ मनः ।२।४।१४॥ मन्नन्तानाम्नः स्त्रियां डी ने भवति । सीमा ॥ स्वराघोषाद वनोरश्च ।।४।४॥ वन इति वन् क्वनिपवनिपां सामान्येन ग्रहणम् । अकारान्तात् स्वरान्तादघोषान्ताच्च यो-विहितो वन् प्रत्ययस्तदन्तात् स्त्रियां डीभवति वनोऽन्तस्य च तत्सन्नियोगे रो भवति । सहकृत्वरी शेवरी। गौरादिभ्यो. मुख्यान्डीः ।।४।१९॥ गौरादेगणान्मुख्यात स्त्रियां कीः प्रत्ययो भवति । - - ४-अनोऽस्येत्यकारलुकि तवर्गस्येति ञः । ५-श्यशव इत्यन्तादेशः । ६-भवतुशब्दः - सर्वादिरुदित् । ७-अच्च प्राग्दीर्घच । ८-उदच उदीच । १-सहराजेति क्वनिप् । २-शधातोर्वन् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy