SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ३३६ हैमनूत लघुप्रक्रिया प्रत्ययान्तं च नाम संख्यावद् भवति । संख्या कार्य इत्यर्थः ॥ बहुगणं भेदे | १|१|४०|| एतौ शब्दौ भेदे वर्त्तमानौ संख्यावद् भवतः । भेदो नानात्वम् । बहुधा, कतिधा, तावद्धा ॥ विधाले च |५|२| १०५ || विचाले गम्यमाने संख्यावाचिनो नाम्नो धाप्रत्ययो वा भवति । विचालो नाम द्रव्यस्य पूर्वसंख्यायाः संख्यान्तरापत्तिः । एको राशिद्व क्रियते द्विधा क्रियते । द्विधा भवति । द्विधा करोति । एवं त्रिवेत्याद्यपि ॥ भजत वैकाद् ध्यमञ् |७|२|१०६ ॥ एकशब्दात्संख्यावाचिनः प्रकारे वर्त्तमानाद्विचाले च गम्यमाने ध्यमन् प्रत्ययो भवति या । एकेन प्रकारेण ऐकध्यम् एकधा वा भुङ्क्ते । अनेकमेकं करोति ऐकव्यं करोति, एकधा करोति ॥ द्वित्रेमधौ वा | ७|२| १०७ || द्वित्रि आभ्यां संख्यावाचिभ्यां प्रकारे वर्तमानाभ्यां विचाले च गम्यमाने स एषा इत्येतौ प्रत्ययौ वा भवतः । द्वाभ्यां प्रकाराभ्यां द्वैधं द्वेषा आते। एकं रात्रि द्वौ करोति द्वैवं द्विधा वा करोति ॥ तइति घणू |७|३|१०८ || द्वित्रिभ्यां संख्यावाचिभ्यां ५- एवं
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy