SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया बहूनां पूरणो बहुतिथः, बहीनां पूरणी बहुतिथी । एवं गणतिथः, पूगतिथः, संघतिथः । संख्यासम्भव एव विशेषणम्, अन्यत्र पूरणमात्रे प्रत्ययो बोध्यः || ४२२ अतोरिथद् |७|१|१६१ || अत्वन्तात् संख्याशब्दात् संख्यापूरणे इथट् प्रत्ययो भवति स च पित् । इयतां पूरणः इयतिर्थेः । यावतीनां पूरणी यावतिथी । एवं तावतिथः, एतावतिथः ॥ षट्कतिकतिपयात् थट् | ७|१|१६२ || एभ्यः संख्यापूरणे थट् प्रत्ययो भवति स च पित् । षण्णां पूरणः षष्ठः, षष्ठी तिथिः । कतीनां पूरणः कतिथः । कतिपयानां स्त्रीणां पूरणी कतिपयथी || चतुरः |७|१|१६३॥ चतुर् इत्येतस्मात् संख्यापूरणे यह प्रत्ययो भवति स च पित् । चतुर्णां पूरणर्श्वतुर्थः, चतसृणां पूरणी चतुर्थी तिथिः ॥ येयौ च लुक् च | ७|१|१६४ ॥ चतुर् इत्येतस्मात् संख्यापूरणे य ईय इत्येतौ प्रत्ययौ भवतः, तौ च पित्, च इत्येतस्य लुक् च भवति । चतुर्णां पूरणः चतुर्थः, तुरीयः, तुर्या । ३ - पित्त्वात् पुंवद्भावः, स्त्रियां टित्त्वाडीः । ४ - अपदत्त्वान्न तृतीयः । ५ - पित्वात् पुंवद्भावः । ६ - षष्ठी वेत्यादिनिर्देशान्नः मतिदिति न पदत्वम् तेन तृतीयो न । ७ - पित्त्वात् पुंवद्भावः । १ - चतुर्थीति निर्देशान्न पदत्वम् तेन चटते इति न >
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy