________________
४२८
हैमनूसलधुमकिया प्रत्ययौ वा भक्तः । यो मात्रट । भानुदघ्नं मानुद्वयसं जानुमात्रं जलम् । एवं तहघ्नं चावद्दघ्नमित्यादि ।
इदं किमोऽतुरियकिय चाऽस्य ७१।१४८॥ प्रथमान्तादिदं शब्दात् किंशब्दाच मानवृत्तेः षष्ठ्यर्थे मेयेऽतुः प्रत्ययो भवति तत्सभियोगे चेदं-किंशब्दयोरिय किय इत्येतावादेशौ भवतः । चतुर्विधं मानम्-"ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् , सङ्ख्या बाला तु सर्वतः ॥१॥" तत्र प्रमाणास-इदं मानमस्य इयान् फ्टः । किमानमस्य किमान पटः । परिमाणाद्-इयद् धान्य कियद् धान्यम् । उन्मानात्-इयत्सुवर्णम् , कियस्सुवर्णम् । संख्यास:-श्यन्तो गुणिनः, कियन्तो गुणिनः । इयंती, किपाती ॥ . बरदेवदो डावादिः ।७।१।१४९॥ यत्तदेतदित्ये
मापारमानोभ्यो मामतिभ्योऽस्वेति मष्ठ्ययें मेये अतुः प्रस्बयो मवति स च डावादिः। यत्तदेतद्वा प्रमाणमस्व यात्रान् तावान् एतावान् पटः । एवमुमानादिष्यपि । म विषये मानविशेषे मानादिरपि । तन्मात्रमित्यादि । मानमहान्येवः ॥ ५-इदमित्यस्येयादेशः, अभ्वादेत्विति दीर्घः, अदुदित इति नोऽन्तः,
संयोगस्येति ललोपः । २-किमिन्यस्य कियादेशः। ३-सियामधातूदृदित इति डीः । ४-डित्त्वादन्त्यस्वरादिलोपः ।