SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४११ भावे कर्मणि च अण् प्रत्ययो भवति त्वतलौ च । यूनो भावः कर्म वा यौवनम् ॥ _युवत्या भावः कर्म वा यौवनम् । जातिश्चेति पुंवत् । युवतित्वं । समूहे यौवतमिति तु भिक्षादौ युवतीति स्त्रीलिङ्गपाठात् । ___ वृवर्णाल्लघ्वादेः ।।१।६९॥ लघुरादिर्यस्येवोंवर्णस्य तदन्तानाम्नस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । पृथोर्भावः कर्म वा पार्थम् । शौचम् , शुचित्वम् , शुचिता । मौनम् , मुनित्वं मुनिता। संमतेर्भावः कर्म वा सांमतम् । पाटॅवम् , लाघवम् , मार्दवम् , गौरवम् , पैत्रम् ।। पुरुषहृदयादसमासे ७१।७०॥ पुरुषहृदय इत्येताभ्यां तस्य भावे कर्मणि चाण प्रत्ययो भवति त्वतलौ च न चेदनयोः समासो विषयभूतो भवति । पुरुषस्य भावः कर्म वा पौरुषं पुरुषत्वं पुरुषता । हार्दम् , हृदयत्वम् , हृदयता। समासे तु सहृदयत्वं परमपुरुषत्वम् । ___ योपान्त्याद गुरुपोत्तमादसुप्रख्यादकञ् ।७।१।७२।। उपोत्तमं गुरुयस्य तस्माद् यकारोपान्यात् सुप्रख्यवर्जितात्तस्य भावे कर्माण चाऽकञ् प्रत्ययो भवति त्वतलौ च । रामणीय ३-अगीत्यन्त्यस्वादिलो पनिषेधः । ४-अस्वयम्भुव इत्यव् । ५-अस्व यम्भुवोऽव् । ६-इवर्णादेरिति रः। ७-हृदयस्येति हृद् । ८-त्र्यादी- नामन्त्यमुत्तमम् , तत्समीपमुपोत्तमम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy