________________
४०२
हैमनूतनलघुप्रक्रिया दृश्यं पद्यः कर्दमः । तुलया संमितं तुल्यं भाण्डम् । तुल सदृशम् । मूलमेषामुत्पाट्यं मूल्या मुद्गाः । मूलेनानाम् मूल्यं वस्तुविक्रयात् प्राप्यं द्रव्यम् । मूलेन समो मूल्या पटः । वशं गतो वश्यो विधेयः। पथोऽनपेतं पथ्यंमोदनादि। वयसा तुल्यो वयस्यः सखा । धेनुरेव धेनुष्या। यः षोऽन्तत्र निपात्यते । आ ऋणप्रदानादोहार्थमधमणेनोत्तमाय दत्ता। गृहपतिना संयुक्तो गार्हपत्योऽग्निः । निपातनाद् वृद्धिः। जनीं वधू वहन्ति जन्याः, जामातुर्वयस्याः । जनस्य ? जल्पो जन्यः । धर्मेण प्राप्यं धर्मादनपेतं च धर्म्यम् ॥
नौविषेण तार्यवध्ये ७१।१२॥ नौ-विष इत्येताभ्यां तृतीयान्ताभ्यां यथासंख्यं तार्ये वध्ये चार्थे या प्रत्ययो भवति । नावा तार्य नाव्यमुदकम् । विषेष वध्यो विष्यः।
न्यायार्थीदनपेते ७।११३॥ न्याय-अर्थ इत्याभ्य पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः प्रत्ययो भवति । न्यायादन न्याय्यम् । अर्थादनपेतमर्थ्यम् । स्तुत्यं स्तुतिभिरर्थ्याभिः ।।
तत्र साधी ७१२१५॥ सप्तम्बन्तात् साधावर्थे य प्रत्ययो भवति । सामनि साधुः सामन्यः, वेमन्यः, कर्मण्या सभ्यः, शरण्यः॥ २-नोऽपदस्येत्यन्त्यस्वरादि लोपः । ३-अपदत्वान्न रुः ४-य्यक्ये इत्यावादेशः । १-अनोऽट्ये इत्यन्त्यस्वरादिलोपनिषेधः।