SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ नूतनहैमलघुप्रक्रिया कतिकम् , त्रिंशत्कम् , विंशतिकम् । अशत्तिष्टेरिति किम् ? चत्वारिंशत्कम् , ऋवर्णोवणेतीकण इकारलोपः। साप्ततिकम् , पाष्टिकम् । क्रीते इकणेव ॥ __शतास्केवलादतस्मिन्येको ।६।४।१३१॥ केवलात् शतशब्दादाईदर्थे य इक इत्येतौ प्रत्ययौ भवतः स चेदर्थों वस्तुतः प्रकृत्यर्थादभिन्नो न भवति । शतेन क्रीतं शत्यं, शतिकम् । केवलादिति किम् ? द्विशतेनै क्रीतं द्विशतकम् , अत्र क एवं पूर्वेण । अतस्मिभिति किम् ? शतं मानमस्य शतकं स्तोत्रम् , अत्रापि क एव । वातोरिकः ।।४।१३२॥ अत्यन्तायाः संख्याया आहेदर्थे इकः प्रत्ययो वा भवति । यावतिकम् । यावत्कम् । पक्षे कः ॥ विधानसामर्थ्यात् ऋवर्णोवणेतीकारलोपो न ॥ - अनाम्न्यद्विः प्लुप् ।६११४१॥ द्विगोः समासादाहदर्थे उत्पभस्य प्रत्ययस्य पिल्लम् सकृद् भवति न तु द्विः, न चेत्प्रत्ययान्तं कस्यचित्राम भवति । द्वाभ्यां कंसाभ्यां द्विकंस्या वा क्रीतं द्विकंसम् , पिक्चात्पुंकद्भावः। द्विशूर्पम् । मानसंवत्सरस्थाशाजकुलिजस्थानाम्नि।१४।१९॥ ३-यधिकं शतं द्विशतं तेन । ४-यावता क्रीतम् । अपदत्वान्न तृतीयः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy