SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया परदारादिभ्यो गच्छति ।६।४।३८॥ परदारादिभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण प्रत्ययो भवति । परदारान् गच्छति पारदारिकः ॥ समूहात्समवेते ६४।४६॥ समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेते तदेकदेशीभूतेऽर्थे इकण् प्रत्ययो भवति । समूहं समवैति सामूहिकः । सांसदिकः, सामाजिकः, गौष्ठिकः। पर्षदो यः ।६।४।४७॥ पर्षच्छन्दाद् द्वितीयान्तात् समवेतेऽर्थे ण्यः प्रत्ययो भवति । पार्षद्यः, परिषच्छब्दादपि पारिपद्यः ॥ सेनाया वा ॥४॥४८॥ सेनाशब्दाद् द्वितीयान्तात् समवेतेऽयं ण्यः प्रत्ययो वा भवति । सेनां समवैति सैन्यः । पक्षे समूहार्थादिकण, सैनिकः ॥ धर्माधर्माचरति ।६।४।४९॥ धर्म अधर्म इत्येताभ्यां द्वित्तीयान्ताभ्यां चरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः॥ तदस्य पण्यम् । प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति, प्रथमान्तं चेत्पण्यं विक्रेयं भवति । अपूपाः पण्यमस्य आपूपिकः । मौदकिकः ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy