SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९० हैमनूतनलघुप्रक्रिया भवति । उडुपेन तरति औडुपिकः। गोपुच्छेन तरति गौपुच्छिकः॥ ____ नौ-द्विस्वरादिकः।६।४।१०। नौशब्दाद् द्विस्वराच्च तृतीयान्तात्तरत्यर्थे इकः प्रत्ययो भवति । नावा तरति नाविकः। घटेन तरति घटिकः। बाहुभ्यां तरति बाहुकः, बाहुका ॥ ___ चरति ।६।४।११॥ तृतीयान्ताच्चरत्यर्थे इकण प्रत्ययो भवति । चरतिरिह गत्यर्थों भक्षणार्थश्च । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः। पादेरिकट १६।४।१२॥ पर्यादिभ्यस्तृतीयान्तेभ्यश्चरत्यर्थे इकट् प्रत्ययो भवति । पपिकः। अश्विकी। अश्वथिकः, रथिकः , अध्यिकः, व्यालिकः, व्याप्तिकः, । पदिकः ।६।४।१३॥ पादशब्दातृतीयान्ताच्चरत्यर्थे इकट् प्रत्ययो भवति, पादस्य पद्भावश्च निपात्यते । पादाभ्यां चरति पदिकः । पदिकी ॥ वेतनादे र्जीवति।६।४।१५॥ वेतनादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण प्रत्ययो भवति । वेतनेन जीवति वैतनिकः। ३-ऋवर्णोवणेतीकारलोपः । ४-नो पदस्येत्यन्यस्वरादिलक् । ५-स्त्रियां टित्वान्डीः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy