________________
રૂ૮૮
हैमनूतनलघुप्रक्रिया चतुरनुयोगः । अद्विरिति किम् ? पञ्चसु कपालेषु पञ्चकपाल्यां वा संस्कृतं पञ्चकपालं तस्येदं पाश्चकपालम् । अत्र तस्येदमित्यणो लुङ् न ॥
प्राग्वतः स्त्रीपुंसान्नस्न ।६।१।२५॥ प्राग्वतो येऽर्थास्तेष्वनिदम्यणपवादे च स्त्रीशब्दात् पुंसशब्दाच्च यथासंख्यं न स्नञ् प्रत्ययो भवतः । स्त्रिया अपत्यं स्त्रैणः। पुंसोऽपत्यं पौंस्नः। स्त्रंणां समूहः स्त्रैणम् , पौंस्नम् , एवमन्यत्राऽर्थेऽपि ॥
त्वे वा ।६।१।२६॥ स्त्रीशब्दात् पुसशब्दाच्च त्वप्रत्ययविषये भावे यथासंख्यं नञ् स्नञ् प्रत्ययौ वा भवतः । स्त्रिया भावः स्त्रैणं स्त्रीत्वं स्त्रीता। पोस्नं पुस्त्वं पुंस्ता ॥ ____गो स्वरे यः ।६।१।२७॥ गोशब्दात्स्वरादितद्धितप्रसङ्गे यः प्रत्ययो भवति । गोरिदं गव्यम् । गोरपत्यं गव्यः। अग्विषयेऽत्र यः ॥
॥ इति प्राग्जितीयप्रक्रिया ॥
__ अथेकणधिकारः॥ तेन जितजयद्दीव्यत्खनस्सु ६४२॥ तृतीयान्ताद जिते जयति दीव्यति खनति चार्थे इकण प्रत्ययो
३-आदिवृद्धिः, र वर्णादिति णः । ४-संयोगस्येत्यादिसकारलुक् । ५-संयोगस्येति सलोपे पुमोऽशियघोष इति रादैशे, चटते इति सः । ६-य्यक्ये इत्यव ।