SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ રૂ૮૮ हैमनूतनलघुप्रक्रिया चतुरनुयोगः । अद्विरिति किम् ? पञ्चसु कपालेषु पञ्चकपाल्यां वा संस्कृतं पञ्चकपालं तस्येदं पाश्चकपालम् । अत्र तस्येदमित्यणो लुङ् न ॥ प्राग्वतः स्त्रीपुंसान्नस्न ।६।१।२५॥ प्राग्वतो येऽर्थास्तेष्वनिदम्यणपवादे च स्त्रीशब्दात् पुंसशब्दाच्च यथासंख्यं न स्नञ् प्रत्ययो भवतः । स्त्रिया अपत्यं स्त्रैणः। पुंसोऽपत्यं पौंस्नः। स्त्रंणां समूहः स्त्रैणम् , पौंस्नम् , एवमन्यत्राऽर्थेऽपि ॥ त्वे वा ।६।१।२६॥ स्त्रीशब्दात् पुसशब्दाच्च त्वप्रत्ययविषये भावे यथासंख्यं नञ् स्नञ् प्रत्ययौ वा भवतः । स्त्रिया भावः स्त्रैणं स्त्रीत्वं स्त्रीता। पोस्नं पुस्त्वं पुंस्ता ॥ ____गो स्वरे यः ।६।१।२७॥ गोशब्दात्स्वरादितद्धितप्रसङ्गे यः प्रत्ययो भवति । गोरिदं गव्यम् । गोरपत्यं गव्यः। अग्विषयेऽत्र यः ॥ ॥ इति प्राग्जितीयप्रक्रिया ॥ __ अथेकणधिकारः॥ तेन जितजयद्दीव्यत्खनस्सु ६४२॥ तृतीयान्ताद जिते जयति दीव्यति खनति चार्थे इकण प्रत्ययो ३-आदिवृद्धिः, र वर्णादिति णः । ४-संयोगस्येत्यादिसकारलुक् । ५-संयोगस्येति सलोपे पुमोऽशियघोष इति रादैशे, चटते इति सः । ६-य्यक्ये इत्यव ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy