________________
हैमनूत लघु प्रक्रिया
३८७
पृथिव्या नाञ् | ६|१|१८ ।। पृथिवीशब्दात् प्राग्जितीयेssनिदम्यणपवादे च त्र अन् इत्येतौ प्रत्ययौ भवतः । पृथिव्या अपत्यं पृथिव्यां भवो जातो वा पार्थिवः, पार्थिवा । aa स्त्रियां ङीः । पार्थिवी ||
उत्सादेरञ् |६|१|१९|| उत्सादिभ्यः शब्देभ्यः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च अन् प्रत्ययो भवति । उत्सस्यापत्यमौत्सः, उत्सस्येदमौत्सम् । औदपानम् । तारुणम्, धैनैवम् । जानपदम्, भारतम्, ग्रैष्मः, सौवर्णम् ॥
देवाद् यव् च । ६।१।२१ || देवशब्दात्प्राग्जितीयेऽर्थेsनिदम्यणपवादे च यञ् चकारादञ् च प्रत्ययो भवति । देवस्येदं देवादागतं वा दैव्यम् देवम् ॥
9
द्विगोरनपत्ये यस्वरादेर्लुबद्विः |६|१|२४|| अपत्यार्थादन्यस्मिन् प्राग्जितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः स्वरादेश्व प्रत्ययस्य सकृल्लुप् भवति न तु द्विः ।
यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः ।२।४।९५॥ ङयादेः प्रत्ययस्य गौणस्याक्विनन्तस्य तद्धितलुकि सति लुग् भवति गोणीसूची सम्बन्धिनस्तु न भवति । stoवृत्तौ तत्सनियोगशिष्टागमादिनिवृत्तिः । पञ्चेन्द्राण्यः देवताऽस्य पञ्चेन्द्रः । चतुरनुयोगान् चतुरनुयोगीं वाऽधीते
१- अस्वयम्भुव इत्यव् । २ - द्विगुसमासस्तद्धितार्थे