________________
ताद्वा तला भवति, ताकम् ॥
हैमनूतनलघुप्रक्रिया
३८५ हेमन्ताद्वा तलुक् च ।६।३।९१।। हेमन्तशब्दातुविशेषवाचिनः शेषेऽर्थे ऽण् वा भवति, तत्सन्नियोगे च तकारस्य लुग्वा भवति । हैमनम् , हैमन्तम् , हैमन्तिकम् ॥
प्रावृष एण्यः ।६।३।९२॥ प्रावृष् इत्येतस्माद् ऋतुवाचिनः शेषेऽर्थे एण्यः प्रत्ययो भवति । प्रावृषि भवः प्रावृषेण्यः ॥ जाते तु
प्रावृष इकः ।६।३९९॥ सप्तम्यन्तात् प्रावृष् शब्दाजातेऽर्थे इकः प्रत्ययो भवति । एण्यापवादः । प्रावृषि जातः प्रावृषिकः ॥ इति शेषाधिकारः॥
__अथ प्रागजितीयाः॥ प्रागजितादण् ।६।१।१३॥ प्रागजितशब्दसंकीर्तनादित आरभ्य पादत्रयं यावत् येऽर्था अपत्यादयस्तेष्वपवादविषयं परित्यज्याण् प्रत्ययो वा भवति । उपगोरपत्यमौपगवः । पशिष्ठया रक्तं वस्त्रं माञ्जिष्ठम् । भिक्षाणां समूहो भैक्षम् । अश्मनो विकार आश्मः । मुध्ने भवः सौघ्न इत्यादि । । धनादेः पत्युः ।६।१।१४॥ धनादेर्मणात्परो यः पतिशब्दस्तदन्ताद् धनपतीत्येवमादेः प्राजिलीयेऽर्थेऽण प्रत्ययो वा भवति । धनपतेरसत्य तत्र भवस्तत आगतो वा । ६-तलोपे अणीत्यन्त्यस्वरादिलोपनिषेधः ।
१-आदिवृद्धिः, अस्वयम्भुव इत्यव् ।