________________
३८२
हैमनूतन प्रक्रिया
अवो भवोsaमः, अधो भवोऽधमः ॥
पश्चादाद्यन्ताग्रादिमः | ६|३|७५ || पश्चात् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययो भवति । पश्चाद्भवः पश्चिमैः आदिमः, अन्तिमः, अग्रिमः । भवे दिगादित्वाद् वाद्यन्तशब्दाभ्याम् । आदौ भव आद्यः, अन्त्यः ॥
मध्यान्मः |६|३|७६ ॥
मध्यमशब्दाच्छेषेऽर्थे मः | प्रत्ययो भवति भवादन्यत्र । मध्ये जातो मध्यमः ॥
अध्यात्मादिभ्य इकण् । ६।३।७८ || अध्यात्मादिभ्यः शेषेऽर्थे इण् प्रत्ययो भवति । अध्यात्मं भवमाध्यात्मिकम् ॥ आधिदैविकम् । आधिभौतिकम् । अनुशतिकादित्वादुभयपदवृद्धिः । अकस्माद् हेतुशून्यः कालस्तत्र भवमाकस्मिकैम् । अमुष्मिन् परलोके भवमामुष्मिकम् । आम्मुत्रिकम्, पारत्रिकम् ऐहिकम्, शैषिकम् ॥
समानपूर्वलोकोत्तरपदात् | ६ | ३ |७९ || समानपूर्वपदेभ्यो लोकोत्तरपदेभ्यश्च शेषेऽर्थे इकणू प्रत्ययो भवति । - समानग्रामे कृतो जातो भवो वा सामान्ग्रामिकः । सामान
:
३ - अव्ययत्वादन्त्यस्वरादिलोपः । ४-भवे दिनणेव ।
५- आत्मनीत्यध्यात्ममित्यव्ययीभावः । एवमधिदेवमित्याद्यपि । २ - अव्ययत्वादन्त्यस्वरादिलोपः । ३ - अनुशतिकादिषु अमुष्मन्निति पाठसामर्थ्यासप्तम्या अलुप् । नोऽपदस्येत्यन्त्यस्वरादिलोपः ।