SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८२ हैमनूतन प्रक्रिया अवो भवोsaमः, अधो भवोऽधमः ॥ पश्चादाद्यन्ताग्रादिमः | ६|३|७५ || पश्चात् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययो भवति । पश्चाद्भवः पश्चिमैः आदिमः, अन्तिमः, अग्रिमः । भवे दिगादित्वाद् वाद्यन्तशब्दाभ्याम् । आदौ भव आद्यः, अन्त्यः ॥ मध्यान्मः |६|३|७६ ॥ मध्यमशब्दाच्छेषेऽर्थे मः | प्रत्ययो भवति भवादन्यत्र । मध्ये जातो मध्यमः ॥ अध्यात्मादिभ्य इकण् । ६।३।७८ || अध्यात्मादिभ्यः शेषेऽर्थे इण् प्रत्ययो भवति । अध्यात्मं भवमाध्यात्मिकम् ॥ आधिदैविकम् । आधिभौतिकम् । अनुशतिकादित्वादुभयपदवृद्धिः । अकस्माद् हेतुशून्यः कालस्तत्र भवमाकस्मिकैम् । अमुष्मिन् परलोके भवमामुष्मिकम् । आम्मुत्रिकम्, पारत्रिकम् ऐहिकम्, शैषिकम् ॥ समानपूर्वलोकोत्तरपदात् | ६ | ३ |७९ || समानपूर्वपदेभ्यो लोकोत्तरपदेभ्यश्च शेषेऽर्थे इकणू प्रत्ययो भवति । - समानग्रामे कृतो जातो भवो वा सामान्ग्रामिकः । सामान : ३ - अव्ययत्वादन्त्यस्वरादिलोपः । ४-भवे दिनणेव । ५- आत्मनीत्यध्यात्ममित्यव्ययीभावः । एवमधिदेवमित्याद्यपि । २ - अव्ययत्वादन्त्यस्वरादिलोपः । ३ - अनुशतिकादिषु अमुष्मन्निति पाठसामर्थ्यासप्तम्या अलुप् । नोऽपदस्येत्यन्त्यस्वरादिलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy