SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ . ३८० हैं मनूतन लघुप्रक्रिया तदीयैः, शालायां भवः शालीयः । पाणिनिना प्रोक्तं पाणि नीयम् ॥ उष्णादिभ्यः कालात् || ६ | ३ | ३४|| उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थं ईयः प्रत्ययो भवति । उष्णकाले भव • उष्णकालीयः ॥ व्यादिभ्यो णिकेकणौ | ३ | ३|३४|| वि इत्येवमादिभ्यः परो यः कालशब्दस्तदन्ताच्छेषेऽर्थे णिक इकण् इत्येतौ प्रत्ययौ भवतः । विकाले भवो वैकालिकः, वैकालिका । वैकालिकी, । दशवैकालिकम्, तात्कालिकम् ॥ काश्यादेः | ६|३|३५|| काश्यादिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकणू इत्येतौ प्रत्ययौ भवतः । काशिकी वृत्तिः, करणे भवः कारणिकः । युवराजे भवो यौवराजिक; ॥ पर्वतात् | ६|३|६० || पर्वतशब्दादेशवाचिनः शेषेऽयें ईयः प्रत्ययो भवति । पर्वतस्यायं पर्वतीयो राजा, पर्वतीयः पुमान् ॥ अनरे वा | ६| ३|६९ || पर्वतशब्दादेशवाचिनो नरवर्जिते "शेषेऽर्थे ईयः प्रत्ययो वा भवति । पर्वतीयानि पार्वतानि फलानि ॥ ७ - त्यदादिरिति दुसंज्ञा । ८ - वृद्धिर्यस्येति दुसंज्ञा । मिकणन्तत्वान्ङीः, पूर्वत्रावेवेकान्तत्वात् । वृद्धिर्यस्येति दुसंज्ञा । १०- कायां ९- स्त्रिया जाता ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy