________________
हैमनूतनलघुप्रक्रिया औत्तराहा स्त्री। औत्तराहीति तूत्तराहीशब्दाद् भवेऽऽणि स्त्रियां कीः॥
पारावारादीनः ६३६॥ पारावारशब्दाच्छेषेऽर्थे ईनः प्रत्ययो भवति । पारावारे भवः पारीवारीणः ।।
व्यस्तव्यत्यस्तात् ॥६॥३७॥ पारावारशब्दाद्वयस्ताद्विपर्यस्ताच शेषेऽर्थे ईनः प्रत्ययो भवति । पारीणः, अवारीणः, अवारपारीण: ॥
द्यप्रागवागुदक्प्रतीचो यः ६३८॥ दिवशब्दात प्राच अवाच् उदच् प्रतीच् इत्येतेभ्यश्चाऽव्ययानव्ययेभ्यः शेषेऽर्थे यः प्रत्ययो भवति । दिवि भवं दिव्यम् । प्राचि प्राग्वा भवं प्राच्यम् । एवमवाच्यम् , उदीच्य॑म् , प्रतीच्य॑म् । कालपरात्त्वव्ययात्प्रागादेस्तनट् । अनव्ययात्विकण बोध्यः ॥
ग्रामादीनञ् च ।६।३।९॥ ग्रामशब्दाच्छेषेऽर्थे ईन चकाराद् यश्च प्रत्ययो भवति । ग्रामीणः, ग्राम्यः ॥
दक्षिणापश्चात्पुरसस्त्यण् ।६।३।१३॥ एभ्यः शेषेऽर्थे त्यण् प्रत्ययो भवति । अणोऽपवादः। दक्षिणा
१-स्त्रियामाप् । २-अवारः समुद्रस्तस्य पारः राजदन्तादित्वात्रनिपातः। पारावारः । रघुवर्णादिति णः । ३-अयीति निषेधादपदत्वाद् उः पदान्त इति न । ४-अपदत्वादुदच उदीच् । ५-अच्च प्राग्दीर्घश्च ।।