SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया - स्रौघ्नः, माथुरः, मैथिलः ॥ अभिजनात् || ६ |३|२१४ ॥ अभिजनः पूर्वबान्धवाः, प्रथमान्तादभिजनानिवासादस्येति तेषामयमाभिजनः । षष्ठ्यर्थे यथाविहितमणेयणादयः प्रत्यया भवन्ति । सुनोsस्याssभिजनो निवासः स्रौघ्नः, माथुरः, मैथिलः । साऽस्य पौर्णमासीत्यारभ्य शेषाधिकारस्था अर्थविशेषा: प्रत्ययविशेषाश्रोक्ताः साम्प्रतं सामान्ये शैषिकेऽर्थे प्रत्यया उच्यन्ते ॥ 9 ३७७ नद्यादेरे |६|३|२ || नद्यादिभ्यो यथासम्भवं प्राग्जितीये शेषेऽर्थे एयम् प्रत्ययो भवति । नद्यां जातो भवो नद्या अयं वा नादेयः । एवं यथासम्भवमन्यस्मिन्नपि शेषार्थे नद्यादेरेयण प्रत्ययो भवति । मह्यां भवो वने भवो वा माहेयः, वानेयः ॥ राष्ट्रादियः | ६|३|३|| राष्ट्रशब्दात्प्राग्जितीये शेषेऽर्थे इयः प्रत्ययो भवति । राष्ट्रे क्रीतः कुशलो जातो भवो वा राष्ट्रियः ॥ दूरादेत्यः | ६|३|४|| दूरशब्दाच्छेषेऽर्थे एत्यः प्रत्ययो भवति । दूरे भवो जातो वा दूरेत्यः ॥ उत्तरादाहञ् |६|३|५|| उत्तरशब्दाच्छेषेऽर्थे आहञ् प्रत्ययो भवति । उचरस्मिन् भवो जातो वौत्तराहः । +
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy