________________
३७३
हैमनूत लघुप्रक्रिया कारौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्रसङ्गे ताभ्यामेव प्राकू ऐत् औत् इत्येतावागमौ तद्धिते परे । दौवारिकम् ।
भवतो णिति
नहेतुभ्यो रूप्यमयौ वा | ६ | ३ | १५६ ॥ नृवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे रूप्य मयट् इत्येतौ प्रत्ययो वा भवतः । देवदत्तरूप्यम्, देवदत्तमयम् । पक्षे यथाप्राप्तम् दैवदत्तम् । समाद्धेतोरागतं समरूप्यम्, सममयम् । पक्षे महादिपाठादीयः । समीयम् ॥
•
प्रभवति । ६ । ३ । १५७ || पञ्चम्यन्तात्प्रभवत्यर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । प्रभवोऽत्र प्रथममुपलभ्यमानता । हिमवतः प्रभवति तत्र प्रथममुपलभ्यते इति हैमवती गङ्गा ॥
त्यदादेर्म | ६ | ३ | १५८ || त्यदादिभ्यः पञ्चम्यन्तेभ्यः प्रभवत्यर्थे मयट् प्रत्ययो भवति । तस्माद् प्रभवति तन्मैयम्, भवन्मयम् ||
तस्येदम् |६|३|१६०|| षष्ठ्यन्तादिदमित्यर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । उपगोरिदमौ'पगवम् । स्रौघ्नम् ।।
४--द्वारादायस्थानादागतमित्यर्थः । १ - स्त्रियामणन्तत्वान्ङीः । २ - प्रत्यये चेति पञ्चमः । ३-धुटस्तृतीय इति तृतीये प्रत्यये चेति पञ्चमः ।