________________
mmmmm
३७० हैमनूतनलघुप्रक्रिया सत्तावान् सौम्नः, माथुर, मैथिलः ॥
दिगादिदेहांशाद यः।६।३।१२४॥ दिगादिभ्यो देहावयववाचिनश्च ससम्यन्ताद् भवेऽर्थे यः प्रत्ययो भवति । दिशि भवं दिश्यम् । वर्गे भवो वयः, पक्ष्यः, आधः, अन्त्यः, मुख्यः वंश्यः ॥ मूनि भवो सूर्धन्यः, अनोऽट्ये इति निषेधः । दन्त्यः, ओष्ठ्यस्तालव्यो जघन्यः॥ - मध्यादिनण्णेया मोन्तश्च ।६।३।१२६॥ मध्यशब्दात् सप्तम्यन्ताद् भवेऽर्थे दिनण् ण ईय इत्येते यत्यया भवन्ति तत्सपियोगे च मागमो भवति । मध्ये भक्षा माध्यन्दिनाः, माध्यमाः, मध्यमीयाः॥ .. जिहवामूलागुलेश्चेयः ।६।३।१२७॥ जिहामूल अङ्गुलि इत्येताभ्यां मध्यशब्दाच्च भवेऽर्थे ईयः प्रत्ययो सवति । जिवामूलीयः, अगुलीयः । मध्यीयः॥
वर्गान्तात् ।६।३।१२८॥ वर्गशब्दान्तात् सप्तम्यन्ताद् भवेश्य ईयः प्रत्ययो भवति । कवर्गीयः, मध्यवर्गीयः ।।
ईनयो चाऽशब्दे ।।३।१२९॥ वर्गशब्दान्ताद् सप्तम्यन्ताद् भवेऽय ईम- इत्येतो चकारादीयश्च प्रत्यथा मान्ति न वेस्स अवार्थः शब्दो भवति । २८चनातिपदासादपदयात्विदिगिति गो न ।
-