SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३६५ न्यायादेरिकण् ।६।२।११८॥ न्यायादिभ्यो वेत्त्यधीते वेत्यर्थे इकण प्रत्ययो भवति । न्यायं वेत्त्यधीते वा नैयायिकैः । नैयासिकः॥ पदक्रमशिक्षामीमांसासाम्नोऽकः ।।२।११६॥ पदादिभ्यस्तद्वेत्त्यधीते वेत्यर्थे अकः प्रत्ययो भवति । पदकः, क्रमकः, शिक्षकः, मीमांसकः सामकः॥ ... __ स-सर्वपूर्वाल्लुप् ।६।२।१२७॥ सशब्दपूर्वात्सर्वशब्द. पूर्वाच्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप भवति । सवात्तिकः, ससंग्रहः । अत्राणो लुम् ।। संख्याकात् सूत्रे ।६।२।१२८॥ संख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तास्सूत्रे वर्तमानानाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप् भवति । अष्टावध्यायाः परिमाणमस्येत्यष्टकं सूत्रम् । तद्वेत्त्यधीते वा अष्टकाः पाणिनीयाः। दशाऽध्यायाः परिमाणमस्येति दशकं सूत्रम्, तद्विदन्त्यधीयते वा दशका उमास्त्रातीयाः। परिमाणे वक्ष्यमाणः कः, ततोऽणो लुप् ॥ प्रोक्तात् ।।२।१२९॥, प्रोक्तार्थप्रत्ययान्तानाम्नोवेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप् भवति । २-य्वः पदान्तादित्यैत् । ३न्यासमधीते वेत्ति वा । वः पदान्तादित्यैत् । ४-शिक्षामधीते वेत्ति वा । आलोपवृद्धी । ५-नोऽपदस्येत्यन्त्यस्वरादिलोपः । ........
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy