________________
३६४
हैमनूत लघुप्रक्रया
भवति । अणोऽपवादः । वार्यव्यम् ऋतव्यम्, , । ऋतोरस्तद्धिते |१२|२६|| ऋकारस्य यकारादौ तद्धिने परे रादेशो भवति । पित्र्यम्, उपस्येंम् ॥
यो प्रयोजनाद् युद्धे | ६ | २|११३ || प्रथमान्ताद् योद्धृवाचिनः प्रयोजनवाचिनश्च अस्येति षष्ठ्यर्थे युद्धेऽभिधेये यथाविहितमणादिः प्रत्ययो भवति । विद्याधरा योद्धारोऽस्य वैद्याधरं युद्धम् । देवासुरम् ॥
प्रहरणात् क्रीडायां णः | ६ |२| ११६ || प्रहरणवाचिनः प्रथमान्तादस्यामिति स्त्रीलिङ्गे सप्तम्यर्थे क्रीडायां णः प्रत्ययो भवति । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टी । पादा क्रीडा ॥
तत्यधीते | ६ |२| ११७॥ द्वितीयान्ताद् वेच्यधीते त्येतयोरर्थयोर्यथाविहितमणादिः प्रत्ययो भतवि । मुहूर्त्त वेत्ति मौहूत्तः, औत्पातः, नैमित्तः । मुहूर्त्तनिमित्तशब्दयोययादिपाठमते इकणेव । मोहर्तिकः, नैमित्तिकः । छन्दोsaीते छान्दसः, व्याकरणं वेत्यधीते वा वैयाकरणः ॥
२ - अस्वयम्भुवोऽवित्यव्, अपदत्वान्न वलोपः, अथीति पर्युदासात्, एवमग्रेऽपि । ३ - ऋतोरस्तद्धित इति रः । ४- अमिति निषेधादपदत्वाद्रुत्वं न । ५ - देवाश्चासुराश्च तेषां समाहारद्वन्द्वः, देवासुरं योद्धारोऽस्य युद्धस्येत्यर्थः । ६-मुष्टिः प्रहरणमस्यां क्रीडायामित्यर्थः । इकारलोपः । = १ - यः पदान्तादित्यैत् ।