SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५८ हैमनूतन लघुप्रक्रिया दौ काण्डम् । दुया विकारो दौ भस्म | बिल्वस्याarat विकारो बैल्वं काण्डं भस्म च । अभक्ष्याच्छादने वा मयट् | ६ |२|४६ || षष्ठ्यन्ताद् भक्ष्याच्छादनवर्जिते विकारेऽवयवे च यथायोगं मयट् वा भवति । भस्मनो विकारो भस्मैप्रयं भास्मैनम् । अश्ममयम्, आश्मम्, आश्मनम् । दूर्वामयं दौर्वम् । भक्ष्याच्छादने त्वणेव । मौद्गः सूपः कार्पासः पटः ॥ I " एकस्वरात् |६|२|४८ || एकस्वरान्नाम्नो यथासम्भवं भक्ष्याच्छादनवर्जे विकारेऽवयवे चार्थे नित्यं मयट् प्रत्ययो भवति । वाचो विकारो वाङ्मयेम् त्वङ्मयम् मृन्मयम्, गीर्मयैम् ॥ , दोरप्राणिनः | ६ |२| ४९ || दुसंज्ञकादप्राणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च मयट् प्रत्ययो भवति । अणोऽपवादः । आम्रमयम्, शाकमयम् ; तन्मयम् ॥ गोः पुरीषे | ६ |२|५० || गोशब्दात् पुरीषेऽर्थे मयटू प्रत्ययो भवति । गोः पुरीषं गोमयम् । पुरीषादन्यत्र विकारे प्रत्ययो वक्ष्यते ॥ 1 ५- नाम सिदिति पदत्वे नाम्नो न इति न लोपः । ६ - प्रक्षेऽण् । अणीत्यन्त्यस्वरादिलोपनिषेधः । १ - चज इति कः, घुट इति तृतीयः प्रत्यये चेति पञ्चमः । २भ्वादेर्नामिन इति दीर्घः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy