________________
हैमनूत लघु प्रक्रिया
गोत्रोक्षवत्सोष्ट्रवृद्धाजोर भ्रमनुष्य राजराजन्यरा! जपुत्रादकञ् |६|२|१२|| स्वापत्यसन्तानस्य स्त्रव्यपदेश कारिणः प्रथमपुरुषस्यापत्यं गोत्रम् | गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यश्च समूहेऽकञ् प्रत्ययो भवति । अणोऽपवादः । औपगवकम् गार्गकम्, औक्षकम्, वात्सकम्, औष्ट्रकम् वार्धक्रम्", आजकम् औरभ्रकम्, मानुष्यकम्, राजें कम्, राजन्यकम्, राजपुत्रकम् ॥
३५४
"
केदाराण्यश्च | ६| २|१३|| केदारशब्दात्समूहे ऽर्ये प्योऽकव् च प्रत्ययौ भवतः । अचित्तेकणो ऽपवादः । कैदार्यम्, कैदारकम् ॥
कवचिहत्यचित्ताच्चेक हस्तिन् इत्येताभ्यामचित्तवाचिभ्यः इकण प्रत्ययो भवति । कावचिकैम् ॥
| ६ | २|१४|| कवचिन्
केदाराच्च समूहे
जातिश्च णितद्वितयस्वरे | ३ |२| ५१ || परतः जातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंवद् भवत्यन्ड् । हस्तिनां लिङ्गविशिष्ट ग्रहणाद् हस्तिनीनां वा समूहो
३ - औपगवानां गर्गाणां उक्ष्णां समूहः । अलोप आदिवृद्धिः । नोऽपदस्येत्यन्त्यस्वरादिलीपः । ४-धुटो धुटीति दलोपः । ५ - अन्त्यस्वरादिलोपः । - ६ - केदाराणां समूहः ७ - कवचान्येषां सन्तीति कवचिनः, तेषां समूहः, नोऽपदस्येति लोपः ।