SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया विगविशिष्टग्रहणान्नील्या वा रक्तम् नीलम् । पीतेन तो पीतकम् । अणपवादः ॥ चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते ।६।२।६॥ चन्द्रेण तं यन्नक्षत्रं तद्वाचिनस्तृतीयान्ताद् युक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेद् युक्तोऽर्थः कालो भवति, प्रयुक्ते तु कालवाचके शब्दे लुब् भवति ॥ तिष्यपुष्ययोर्भाऽणि ।२।४।९०॥ तिष्यपुष्ययोर्यकास्य भौणि परतो लुग् भवति । पुष्येण चन्द्रयुक्तेन पृक्तमहः पौषमहः । पौषोऽहोरात्रः। एवं तैषम् । अग्रमुक्ते इति किम् ? अद्य पुष्यः। । षष्ठ्याः समूहे ।६।२।९॥ षष्ठ्यन्तान्नाम्नः समूहेथे यथाविहितमणादयः प्रत्यया भवन्ति । चाषाणां समूहश्चापम् । एवं यत्रापि न विशेषविहितं तत्राप्यणेव । के बाकं शौकं भैक्षुकमित्यादयः॥ भिक्षादेः ।६।२।१०॥ भिक्षादिभ्यः समृहेऽर्थे यथाविहिमणादिः प्रत्ययो भवति । भक्षम् , गाभिणम् , यौवतम् ॥ १ ४-अवर्णेवर्णस्येति नीलीशब्देकारलोपः । ५-भं नक्षत्रम् , नक्षत्र। वाचकादणीत्यर्थः। .. १-काकानां कानां शुकानां भिक्षुकाणां च समूहः २-भिक्षाणां गर्मि. णीनां युवतीनां च समूहः । अवर्णेवर्षालोपावादिवृधिः ....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy