________________
हैमनूतनलघुप्रक्रिया
३४९ अवृद्धादोनवा ।६।१।११०॥ अवृद्धवाचिनो दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । आम्रगुप्तायनिः, आम्रगुप्तिः ॥
पुत्रान्तात् ।६।१।१११॥ पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । गार्गीपुत्रायणिः । गार्गीपुत्रिः।
अदोरायनिः प्रायः ।६।१।११३॥ अदुसंज्ञकाद-- पत्ये आयनिः प्रत्ययो भवति प्रायः। ग्लुचुकायनिः, ग्लौचुकिः, त्रिपृष्ठायनिः, त्रैपृष्ठिः ॥
राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ।६।१।११४॥ क्षत्रियवाचिसरूपात् राष्ट्रवाचिनो राष्ट्रवाचिस्सरूपाच्च क्षत्रियवाचिनो यथासंख्यं राजनि क्षत्रियेऽपत्ये चाञ् प्रत्ययो भवति, स च दिसंज्ञो भवति । विदेहानां राष्ट्रस्य राजा वैदेहः ॥
बहुष्वस्त्रियाम् ।६।१।१२४॥ द्रथन्तस्य शब्दस्य बहुषु वर्तमानस्य यो द्रिः प्रत्ययः तस्याऽस्त्रियां लुप् भवति । विदेहानां राष्ट्रस्य राजानो विदेहाः। एवं
४-आम्रगुप्तस्यापत्यम् । अकारलोपः । ५-अवर्णेवर्णस्येत्यकारलोपः ।
अतः इजितीञ् प्रत्ययः । ६-गार्गीपुत्रस्यापत्यम् , वृद्धिरिति दुसंज्ञा । पक्षेऽत इञ् । ७-ग्लुचुकस्यापत्यम् , पक्षेऽत छ ।८-वृद्धबल्लोपौ।