________________
हैमनूत लघु प्रक्रिया
यैकत्रावसमासे वा । ६ । ११९७ || कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये य, एयकञ् इत्येतौ प्रत्ययौ वा भवतः, ताभ्यां मुक्ते ईनश्च, न चेत्कुलशब्दः समासे वर्तते । कुल्यः, कौलेयकः, कुलीनः, बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । समासे तु । पूर्वेणेन एव ॥
३४८
दुष्कुलादेयण वा | ६ | १|९८ || दुष्कुलशब्दादपत्ये पण प्रत्ययो वा भवति । दौष्कुलेयः । दुष्कुलीनः ॥
महाकुलाद्वाsairat | ६ | १९९ ॥ महाकुलशब्दादपत्ये अञ् ईनञ् इत्येतौ प्रत्ययौ भवतो वा, ताभ्यां मुक्के ईनश्व | मोहाकुलः । माहाकुलीनः, महाकुलीनः ॥ कुर्वादेः | ६|१|१०० ॥ कुरु इत्येवमादिभ्योऽपत्ये व्यः प्रत्ययो भवति । कौरव्यः शाङ्कव्यः वृद्धेऽपि गर्गादिपाठाच्छाङ्कव्यः ॥
।
तिकादेरायन |६|१|१०७ || तिक इत्येवमादिभ्योsपत्ये आयनित्र प्रत्ययो भवति । इवादेरपवादः । तैकायनिः । कौरव्यायणिः ||
द्विस्वरादणः | ६|१|१०९ ॥ द्विस्वरादण्न्तादपत्ये आयनित्र प्रत्ययो भवति । पुत्रस्यापत्यं पौत्रः, तस्यापत्यं पौत्रायणिः ||
६ - अवर्णस्येत्यनेन अकारलोपः ।
१- आदिस्वरवृद्धयकारलोपौ । २ - कुरोः शङ्को श्वाऽपत्त्यम् । अस्वयम्भुव इत्यव् । ३ - अनन्तरापत्ये पुनर्भूइत्यादिना ।