SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ॥ अथव्यनमसन्धिप्रकरणम् ॥ 'धुउस्तृतीयः ।२।११७६॥ पदान्ते धुटामासनस्तृतीयो भवति । वागीशः॥ तृतीयस्य पञ्चमे ।१३।१॥ पदान्ते वर्गतृतीयस्य वर्गपश्चमे परे अनुनासिको वा भवति । वाङ्मधुरा । बाग मधुरा ॥ ___ 'प्रत्यये च ।१।३३२॥ पदान्ते वर्गवृत्तीयस्य स्थाने वर्गपश्चमादौ प्रत्यये परेऽनुनासिको भवति । वाङ्मयम् ॥ ततो हश्चतुर्थः ।१३३॥ पदान्ते वर्गतृतीयात्परस्य हकारस्य स्थाने पूर्वसवर्गश्चतुर्थों वा भवति । वाग्धीनः. वाय होनः । तद्धितम् , तहितम् ॥ नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याऽधुट्परें ।११३८॥ पदान्ते प्रशान्वर्जशब्दसम्बन्धिनो नकारस्य स्था चटतेषुः सद्वितीयेष्वचट्परेषु परतो यथासंख्यं श ष स् इत्येते आदेशा भवन्ति, पूर्वस्याऽनुस्वाराममोऽनुनासिकादेशश्च क्रमेण भवतः । भवांवरति, भवाँश्चरति । भवांश्छेकः, भवॉश्छेकः । भवांष्ठीकते, भवाँष्टीकते । भवांष्ठकारः, भवाष्ठकारः। भवांस्तरति, भवाँस्तरति । भवांस्थुङति, भवाँईति । अप्रशानिति किम् ? प्रवान् तरति ॥ स्सटि समः ।१।३१२॥ समित्येतस्य स्सटि परे १-अनुनासिकात्पश्चाद् द्वित्वम्-वाङ् मधुरा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy