SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३४० हैमनूतनलघुप्रक्रिया . यात्रोऽश्यापर्णान्तगोपवनादेः ।६।१।१२६॥ यत्रन्तस्याऽअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः से प्रत्ययस्तस्याऽस्त्रियां लुप् भवति । गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा । बिदस्य वृद्धापत्यानि बिदाः। कश्यपाः, उर्वाः, भरद्वाजाः ॥ गर्गादेर्यञ् ।६।१।४२॥ गर्गादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे यञ् प्रत्ययो भवति । गर्गस्य वृद्धापत्यं गार्ग्यः । वात्स्यः, गर्गाः, वत्साः । अनन्तरापत्ये तु वैदिः, गागिः॥ कुञ्जादेायन्यः।६।१।४७॥ कुञ्जादिभ्यो डसन्तेभ्यो वृद्धेऽपत्येऽर्थे बायन्यः प्रत्ययो भवति । कौञ्जायन्यः, नाघ्नायन्यः॥ स्त्रीबहुष्वायन ।६।१।४८॥ कुञ्जादिभ्यो ङसन्तेभ्यो बहुत्वविशिष्टे वृद्ध स्त्रियां वा बहुत्वेऽपि आयनञ् प्रत्ययो भवति । कौञ्जायनाः॥ ___ अश्वादेः ।६।११४९॥ अश्वादिभ्यो ङसन्तेभ्यो वृद्ध ऽपत्ये आयन प्रत्ययो भवति । आश्चार्यनः । शाखायनः । ४-यञ् अञ् च । ५-प्रत्ययस्य लोपे अितोऽभावान्न वृद्धिः । ६-इनि वृद्धयल्लोपौ । बिदस्यानन्तरापत्यमिति । ७-कुञ्जस्यापत्यं वृद्धम् । ८'कुञ्जस्याऽपत्यानि । ९-अश्वस्य वृद्धांपत्यम् ।..
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy