________________
मनूत लघु प्रक्रिया
अत इञ | ६|१|३१|| अकारान्तान्ङसन्तान्नाम्नोझ पत्येऽर्थे इन् प्रत्ययो भवति ॥
३३८
अवर्णवर्णस्य |७|४|६८ || अवर्णान्तस्येवर्णान्तस् चापदस्य तद्धिते परे लुग् भवति । दाक्षिः, इ: । |
बाह्वादिभ्यो गोत्रे | ६ | १|३२|| बाहुवादिभ्यो सन्तेभ्यः सति सम्भवे गोत्रेऽन्यथाऽपत्येऽर्थे इन् प्रत्ययो भवति । स्वापत्यसन्तानस्य स्व-व्यपदेशकारणमृषिस्तृषिव यः प्रथमः पुरुषस्तदपत्यं गोत्रम् | बौहविः । वार्कलि राँमिः, काणिः । पार्श्विः, आष्टिः, आग्निशर्मिः ।
"
६
१४
शीर्षःस्वरे तद्धिते | ३ |२| १०३ || शिरस् शब्दस्य स्वरादौ तद्धिते परे शीर्ष इत्ययमादेशो भवति । हस्तिशीर्षिः, औडुलोमिः, साखिः", वाल्मीकिः, आरुणिः । बिदादिगर्गादिभ्योऽप्यनन्तरापत्येऽनेनेव ।
बैदिः",
मार्गिः ॥
भूयः सम्भूयोऽम्भोऽमितौजसःस्लुक् च । ६।१।३६
३- दक्षस्यापत्यम् । ४- अस्यापत्यम्, अकारलोपे प्रत्यय एवावशिष्यते । ५ - बाहोरपत्यम् ओख । ६ - वृकलस्यापत्यम् । ७ – रामस्यापत्यम् । ८- कृष्णस्यापत्यम् । ९ - पञ्चानामपेत्यमन्त्यस्वरादिलुक् । १०- अष्टानामपत्यम् । ११ - अग्निशर्मणोऽपत्यम् । १२ - अलोपादिवृद्धी । १३उडुलोम्नोऽपत्यम् । अन्त्यस्वरादिलोपवृद्धी । १४ - आकृतिगणत्वात् । सख्युरपत्यम्, इकारलोपः । १५ - वल्मीकस्यापत्यम् । १६- अत्र तु वृद्धापत्ये ।