________________
३३६ हैमनूतनलघुप्रक्रिया त्राद्यपत्यं तवृद्धसंज्ञं भवति ।
वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ।६।१।३॥ स्त्रीवर्जितं प्रपोप्राद्यपत्यं वईये ज्यायोभ्रातरि वा जीवति युवसंझं भवति ॥
सपिण्डे वयःस्थानाधिके जीवद्वा ।६।१।४॥ परमप्रकृतेः स्त्रीवर्जितं प्रपौत्राद्यपत्यं वैयःस्थानाभ्यां द्वाभ्यामप्यधिके सेंपिण्डे जीवति जीव देव युवसंज्ञं वा भवति । ___ संज्ञा दुर्वा ॥३॥१६॥ या संज्ञा संव्यवहाराय हैठानियुज्यते सा दुसंज्ञा वा भवति ॥
त्यदादिः ।६।१।७॥ सर्वाधन्तर्गतास्त्यदादयो दुसंज्ञा भवन्ति ।।
वृद्धिर्यस्य स्वरेष्वादिः ।६।१८॥ यस्य शब्दस्य स्वरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स शब्दो दुसंज्ञो भवति ॥ इति तद्धित-संज्ञाप्रकरणम् ॥
वाद्यात् ।।१।११॥ वा इति च आद्यादिति च द्वयमधिक्रियते । तत्र वाऽधिकारादित ऊर्ध्व वक्ष्यमाणाः
२-वस्यः पित्रादिरात्मनः कारणम् । ३-एकपितृक एकमातृको वा। ४-वयो यौवनादि, स्थानं पिता पुत्र इत्यादि । ५-ययोरेकः पूर्वः सप्तमस्तावन्योन्यस्य सपिण्डौ। ६-कृत्रिमा संज्ञेत्यर्थः । यथा देवदत्तः। ७-आरैदौद्रपः ।