SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३३६ हैमनूतनलघुप्रक्रिया त्राद्यपत्यं तवृद्धसंज्ञं भवति । वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ।६।१।३॥ स्त्रीवर्जितं प्रपोप्राद्यपत्यं वईये ज्यायोभ्रातरि वा जीवति युवसंझं भवति ॥ सपिण्डे वयःस्थानाधिके जीवद्वा ।६।१।४॥ परमप्रकृतेः स्त्रीवर्जितं प्रपौत्राद्यपत्यं वैयःस्थानाभ्यां द्वाभ्यामप्यधिके सेंपिण्डे जीवति जीव देव युवसंज्ञं वा भवति । ___ संज्ञा दुर्वा ॥३॥१६॥ या संज्ञा संव्यवहाराय हैठानियुज्यते सा दुसंज्ञा वा भवति ॥ त्यदादिः ।६।१।७॥ सर्वाधन्तर्गतास्त्यदादयो दुसंज्ञा भवन्ति ।। वृद्धिर्यस्य स्वरेष्वादिः ।६।१८॥ यस्य शब्दस्य स्वरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स शब्दो दुसंज्ञो भवति ॥ इति तद्धित-संज्ञाप्रकरणम् ॥ वाद्यात् ।।१।११॥ वा इति च आद्यादिति च द्वयमधिक्रियते । तत्र वाऽधिकारादित ऊर्ध्व वक्ष्यमाणाः २-वस्यः पित्रादिरात्मनः कारणम् । ३-एकपितृक एकमातृको वा। ४-वयो यौवनादि, स्थानं पिता पुत्र इत्यादि । ५-ययोरेकः पूर्वः सप्तमस्तावन्योन्यस्य सपिण्डौ। ६-कृत्रिमा संज्ञेत्यर्थः । यथा देवदत्तः। ७-आरैदौद्रपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy