________________
३३४ मनूतनलघुप्रक्रिया
हेत्वस्तृतीयाद्याः ।२।२।११८॥ हेत्वथैः शब्दैयुक्तात् तत्समानाधिकरणाद् गौणाभाम्नस्तृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीविभक्तयो भवन्ति । धनेन हेतुना, धनाय हेतवे धनाद्धेतोधनस्य हेतोधने हेतौ वा वसति । एवं कारणनिमित्तादिशब्दयोगेऽपि ॥
सर्वादेः सर्वाः ।२।२।११९॥ हेत्वथैर्युक्तात्तत्समानाधिकरणाद् सर्वादेः गौणान्नाम्नः सर्वा विभक्तयो भवन्ति । को हेतुः कं हेतुं केन हेतुना कस्मै हेतवे कस्माद् हेतोः कस्य हेतोः कस्मिन् हेतौ वसति । एवं कारणादावपि, यत्तदादावपि ॥
असत्त्वारादर्थाहाङसियम् ।२।२।१२०॥ असत्त्ववाचिनो दरार्थादन्तिकार्थाच्च टा सि डि अम् इत्येते प्रत्यया भवन्ति । दरेण, दूसद् दूरे दूरं वा ग्रामस्य ग्रामाद्वा । दूरेणावसथान्मूत्रं, दूरात्पादावनेजनम् । दूरे च भाव्यं दस्युभ्यो, दूरं च कुपिताद् गुरोः॥१॥ ____जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत्।।२।१२१॥ 'जातौ वाच्यायामेको जातिलक्षणोऽर्थः सङ्ख्यावाचिविशेषणरहितो बहुवद्वा भवति । सम्पन्नों यवः, सम्पन्ना यवाः । जातिवाणं किम् ? चैत्रः। एक इति किम् ? संपन्नी नीहियो। असत्य इति किन ? एको ब्रीहिः सम्पन्नः मुभिक्षं करोति ॥
..
..