________________
३२२ हैमनूतमलघुप्रक्रिया स्मि तब नाऽप्रियम् । सम्भोगेन धा। शतादिना नियतकाल स्वीकृत इत्यर्थः।
शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः ।२।२। ६८॥ शक्तार्थेषडादिभिश्च शब्दैर्युक्ताद् गौणानाम्नश्चतुथी भवति । शक्तोऽलं प्रभुः समर्थों वा मल्लो मल्लाय । वषड ग्नये । नमोऽईदभ्यः। स्वस्ति संघाय । इन्द्राय स्वाहा पितृभ्यः स्वधा।
॥इति चतुर्थी ॥ अपायेऽवधिरपादानम् ।२।२।२९॥ सावधिक गमन' मपायः। विभाग इति यावत् । सच क्रियाजन्यः सम्बन्धनाशद्वारा। तत्र यदवधिभूतमपायेनामधिष्ठितं तत्कारकमपाशनसंझं भवति ।
पञ्चम्यपादाने ।२।६९॥ अपादाने कारके गौणानाम्नः पञ्चमीविभक्तिर्भवति । अपायो द्विविधा - कायसंसर्गपूर्वको बुद्धिसम्बन्धपूर्वकश्च । तत्राघो यथा-वृक्षात्पर्ण पतति । पतनं ममनविशेषो येन विभामो भवति, वृक्षसंसृष्टस्य पत्रस्य तदिह । एवं पर्वतादवरोहति, प्रामादागच्छति, मेषा
मेयोऽप द्वितीयो यथा-तत्र बुदिसंसर्गको विभागो पुदिविषयीकरण, पचासतो निवृतिः। १-पायजनकवियाऽनाश्रितमित्ययः । विभागस्य दिलत्यादिति बोध्यम् ।