SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२२ हैमनूतमलघुप्रक्रिया स्मि तब नाऽप्रियम् । सम्भोगेन धा। शतादिना नियतकाल स्वीकृत इत्यर्थः। शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः ।२।२। ६८॥ शक्तार्थेषडादिभिश्च शब्दैर्युक्ताद् गौणानाम्नश्चतुथी भवति । शक्तोऽलं प्रभुः समर्थों वा मल्लो मल्लाय । वषड ग्नये । नमोऽईदभ्यः। स्वस्ति संघाय । इन्द्राय स्वाहा पितृभ्यः स्वधा। ॥इति चतुर्थी ॥ अपायेऽवधिरपादानम् ।२।२।२९॥ सावधिक गमन' मपायः। विभाग इति यावत् । सच क्रियाजन्यः सम्बन्धनाशद्वारा। तत्र यदवधिभूतमपायेनामधिष्ठितं तत्कारकमपाशनसंझं भवति । पञ्चम्यपादाने ।२।६९॥ अपादाने कारके गौणानाम्नः पञ्चमीविभक्तिर्भवति । अपायो द्विविधा - कायसंसर्गपूर्वको बुद्धिसम्बन्धपूर्वकश्च । तत्राघो यथा-वृक्षात्पर्ण पतति । पतनं ममनविशेषो येन विभामो भवति, वृक्षसंसृष्टस्य पत्रस्य तदिह । एवं पर्वतादवरोहति, प्रामादागच्छति, मेषा मेयोऽप द्वितीयो यथा-तत्र बुदिसंसर्गको विभागो पुदिविषयीकरण, पचासतो निवृतिः। १-पायजनकवियाऽनाश्रितमित्ययः । विभागस्य दिलत्यादिति बोध्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy