SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया गोवो |१| २|२८|| गोरोकारस्य पदान्तस्थस्याक्षशब्दे परे संज्ञायामव इत्यादेशो भवति । गवाक्षः ॥ इन्द्रे | १|२।३० गोरोकारस्य पदान्तस्थस्येन्द्रस्थे स्वरे परे अव इत्यादेशो भवति । गवेन्द्रेः ॥ ॥ इति मनूतनलघु प्रक्रियायां स्वरसन्धिप्रकरणम् || ॥ अथाsसन्धिप्रकरणम् ॥ वाव्यसन्धिः | १|२|३१|| पदान्तस्थस्य गोरोकारस्य अकारे परे सन्धिर्वा भवति । गो अग्रम् । गो अजिनम् ॥ १६ लुतोऽनित | १|२|३२|| इतिशब्दवर्जिते स्वरे परे प्लुतोsसन्धिर्भवति । सन्धि न भजत इत्यर्थः । देवदत्त ३ अत्र न्वसि । इतौ तु - सुश्लोकेति । 1 ૩ ईदूदेद् द्विवचनम् | १|२|३४|| ईत् ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परे सन्धिभाग् न भवति । मुनी इह, साधू एतौ, माले इमे, पचेते इमौ ॥ अदो मुमी | १|२| ३५ || अदस् शब्दसम्बन्धिनौ मुमी १ - " इन्द्रे परे संज्ञायां च नित्यमि" त्येवं वचनं त्वविचारिताभिधानम्, संज्ञायामपि 'गोर्नाम्नीत्यादिना अक्षशब्दे परे । एवदेश विधानादिति द्रष्टव्यम् । २ - सन्धिकार्याभाव इत्यर्थः । ३ - सुश्लोक ३ इतीति स्थिते 'अवर्णस्यें' त्येदादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy