________________
हैमनूतन लघुप्रक्रिया
गोवो |१| २|२८|| गोरोकारस्य पदान्तस्थस्याक्षशब्दे परे संज्ञायामव इत्यादेशो भवति । गवाक्षः ॥
इन्द्रे | १|२।३० गोरोकारस्य पदान्तस्थस्येन्द्रस्थे स्वरे परे अव इत्यादेशो भवति । गवेन्द्रेः ॥
॥ इति मनूतनलघु प्रक्रियायां स्वरसन्धिप्रकरणम् || ॥ अथाsसन्धिप्रकरणम् ॥
वाव्यसन्धिः | १|२|३१|| पदान्तस्थस्य गोरोकारस्य अकारे परे सन्धिर्वा भवति । गो अग्रम् । गो अजिनम् ॥
१६
लुतोऽनित | १|२|३२|| इतिशब्दवर्जिते स्वरे परे प्लुतोsसन्धिर्भवति । सन्धि न भजत इत्यर्थः । देवदत्त ३ अत्र न्वसि । इतौ तु - सुश्लोकेति ।
1
૩
ईदूदेद् द्विवचनम् | १|२|३४|| ईत् ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परे सन्धिभाग् न भवति । मुनी इह, साधू एतौ, माले इमे, पचेते इमौ ॥
अदो मुमी | १|२| ३५ || अदस् शब्दसम्बन्धिनौ मुमी १ - " इन्द्रे परे संज्ञायां च नित्यमि" त्येवं वचनं त्वविचारिताभिधानम्, संज्ञायामपि 'गोर्नाम्नीत्यादिना अक्षशब्दे परे । एवदेश विधानादिति द्रष्टव्यम् ।
२ - सन्धिकार्याभाव इत्यर्थः ।
३ - सुश्लोक ३ इतीति स्थिते 'अवर्णस्यें' त्येदादेशः ।