SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया परे यथासंख्यम् अय् आय इत्येतावादेशौ भवतः। ने+ अनम्न यनम् । नै+अक: नायकः ॥ . ओदौतोऽवाव ।१।२।२४॥ ओकारौकारयोः स्थाने स्वरे परे यथासंख्यम् अव् आव् इत्येतावादेशौ भवतः। लो+अनम् लवनम् । लौ+अक:=लावकः ॥ व्यक्ये ।१।२।२६॥ ओकारौकारयोः स्थाने क्यवजिते यकारादौ प्रत्यये परे यथासंख्यमब् आव इत्येतावादेशो भवतः । गव्यति । नाव्यति । स्वरे वा ।१।३।२४॥ अवर्ण-भो-भगो-अधोभ्यः परयोः पदान्ते स्थितयोर्वकारयकारयोः स्वरे परे लुग् वा भवति, लुकि सत्यां च न सन्धिः । त आगताः, तयागताः। तस्मा इदं, तस्मायिदम् । पट इह, पटविह । वृक्षा इह, वृक्षाविह। स्वरे वानऽक्षे शस२९॥ गोरोकारस्य पदान्ते स्थितस्य स्वरे परे अव इत्यकारान्त आदेशो वा भवति, स चेत्स्वरोऽक्षशब्दस्थो न भवति । पक्षे यथाप्राप्तम् ।। एदोतः पदान्तेऽस्य लुक ।।२।२७॥ पदान्तस्थाभ्यामेदोभ्यां परस्याकारस्य लुगू भवति । गकांग्रेस, मोऽनम् । गवेशः, गवीशः॥ १-अत्राऽसन्धौ सति गो अग्रमित्येवमपि रूपमिति रूपत्रयम् । २-वकारलोपे ग ईश इत्यपि ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy