________________
हैमनूतन लघुप्रक्रिया
उपसर्गस्यानिषेधेदोति | १|२|१९|| उपसर्गसम्बन्धिनोवर्णवर्जिते एकारादावोकारादौ च धातौ परे लुक स्यात् । प्रेजते, परोखति । अनिणेधेदिति किम् ? उपैति उपैधते ।
१४
इवर्णादेरस्व स्वरे यवरलम् ।।१।२।२१ ॥ इवर्णोवर्णऋवर्णवर्णानामस्वे स्त्ररे परे यथासंख्यं य् व् र् ल् इत्येते आदेश भवन्ति ॥
अदीर्घाद्विमैकव्यञ्जने | ३|३२|| अदीर्घात् स्वरात् परस्य र् हस्वरवर्जितस्य वर्णस्य स्थाने विरामेऽसंयुक्तव्यञ्जने च परे द्वे रूपे वा भवतः, अनु यदन्यत्कार्य प्राप्नोति तस्मिन् कृते, पश्चादित्यर्थः ॥
तृतीयस्तृतीयचतुर्थे |१| ३ | ४९ || घुटां स्थाने तृतीये चतुर्थे च परे तृतीयो भवति । दद्ध्यत्र, दध्यत्र । मद्ध्वत्र, मध्वत्र । पित्त्रर्थः पित्रर्थः, लु+इ=लित ॥
हदिर्हस्वरस्यानु नवा | १|३|३१|| स्वरेभ्यः परौ यौ रेफहकारौ ताभ्यां परस्य रेकहकारस्वरवर्जितस्य वर्णस्य स्थाने द्वे रूपे वा स्याताम् अनु यदन्यत्कार्य प्राप्नोति - तस्मिन् कृते, पञ्चादित्यर्थः । गौर्यत्र, गौय्र्यत्र । नास्ति, नय्यस्ति ॥
एकोऽयाय् १|२|२३|| एकारकारयोः स्थाने स्वरे