SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया उपसर्गस्यानिषेधेदोति | १|२|१९|| उपसर्गसम्बन्धिनोवर्णवर्जिते एकारादावोकारादौ च धातौ परे लुक स्यात् । प्रेजते, परोखति । अनिणेधेदिति किम् ? उपैति उपैधते । १४ इवर्णादेरस्व स्वरे यवरलम् ।।१।२।२१ ॥ इवर्णोवर्णऋवर्णवर्णानामस्वे स्त्ररे परे यथासंख्यं य् व् र् ल् इत्येते आदेश भवन्ति ॥ अदीर्घाद्विमैकव्यञ्जने | ३|३२|| अदीर्घात् स्वरात् परस्य र् हस्वरवर्जितस्य वर्णस्य स्थाने विरामेऽसंयुक्तव्यञ्जने च परे द्वे रूपे वा भवतः, अनु यदन्यत्कार्य प्राप्नोति तस्मिन् कृते, पश्चादित्यर्थः ॥ तृतीयस्तृतीयचतुर्थे |१| ३ | ४९ || घुटां स्थाने तृतीये चतुर्थे च परे तृतीयो भवति । दद्ध्यत्र, दध्यत्र । मद्ध्वत्र, मध्वत्र । पित्त्रर्थः पित्रर्थः, लु+इ=लित ॥ हदिर्हस्वरस्यानु नवा | १|३|३१|| स्वरेभ्यः परौ यौ रेफहकारौ ताभ्यां परस्य रेकहकारस्वरवर्जितस्य वर्णस्य स्थाने द्वे रूपे वा स्याताम् अनु यदन्यत्कार्य प्राप्नोति - तस्मिन् कृते, पञ्चादित्यर्थः । गौर्यत्र, गौय्र्यत्र । नास्ति, नय्यस्ति ॥ एकोऽयाय् १|२|२३|| एकारकारयोः स्थाने स्वरे
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy